यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणम्, क्ली, (प्रमीयते विश्वमनेनेति । प्र + मा + ल्युट् ।) विष्णुः । यथा, -- “प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ॥” इति महाभारते शान्तिशर्व्वणि दानधर्म्मः ॥ नित्यम् । मर्य्यादा । शास्त्रम् । (यथा, -- “आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्री- त्युपतापदर्शिनश्च । तेषामेवङ्गुणयोगात् यद्व- चनं तत् प्रमाणम् । अप्रमाणं पुनर्मर्त्तोन्मत्त- मूर्खरक्तदुष्टादुष्टवचनमिति ।” इति चरके विमानस्थाने चतुर्थेऽध्याये ॥) सत्यवादी । (प्र + मा + भावे ल्युट् ।) इत्यत्ता । हेतुः । (प्रमिणोतीति । प्र + मा + कर्त्तरि ल्युः ।) प्रमाता । इति मेदिनी । णे, ६१ ॥ प्रमा । इति शब्दरत्नावली ॥ नित्यक्लीवैकत्ववानयं शब्दः । यथा वेदाः प्रमाणं स्मृतयः प्रमाण- मित्यादि ॥ प्रमायाः करणम् । न्याये तु प्रत्यक्षा- नुमानोपमानशब्दाः प्रमाणानि । इत्यत्र बहु- वचनान्तोऽपि ॥ (यथा, मनौ । २ । १३ । “अर्थकामेष्वसक्तानां धर्म्मज्ञानं विधीयते । धर्म्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥” वेदान्तसारे च । “वेदान्तो नाम उपतिषत् प्रमाणं तदुपकारीणि शारीरिकसूत्रादीनि च ॥” “उपनिषच्छब्दो ब्रह्मात्मैक्यसाक्षात्कारविषयः । सैव उपनिषत् प्रमाणं तस्याः प्रमारूपायाः करणभूता ।” इति विद्वन्मनोरञ्जनीटीका ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाण नपुं।

इयत्ता

समानार्थक:प्रमाण

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

प्रमाण नपुं।

कारणम्

समानार्थक:हेतु,कारण,बीज,प्रमाण,निमित्त,प्रत्यय,इति,हि,यत्_तत्,यतः_ततः

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 : मुख्यकारणम्

पदार्थ-विभागः : कारणम्

प्रमाण नपुं।

मर्यादा

समानार्थक:संस्था,मर्यादा,धारणा,स्थिति,काष्ठा,प्रमाण,सन्धा,वेला

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

प्रमाण नपुं।

प्रमाता

समानार्थक:प्रमाण

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रमाण नपुं।

शास्त्रम्

समानार्थक:प्रमाण,दृष्टान्त,श्रुत,ग्रन्थ

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

वृत्तिवान् : शस्त्रघर्षणोपजीविः

 : तर्कशास्त्रम्, अर्थशास्त्रम्, धर्मशास्त्रम्, विधानशास्त्रम्

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाण¦ न॰ प्र + मा--भावे कैरणे वा ल्युट्।

१ प्रमारूपज्ञाने[Page4478-b+ 38]

२ विष्णौ
“प्रमाणं प्राणनिलयः” विष्णुस॰। प्रमार्ण
“प्रज्ञानं ब्रह्मेति” श्रुतेस्तस्य ज्ञानरूपत्वात् तथात्वम्
“प्र-माणं बीजमव्ययम्” विष्णु स॰ प्रत्यक्षादिप्रमाणरूपत्त्वात्तस्यतथात्वं व्यत्पत्तिद्वययोगात् नामद्वयम्।

३ सत्यवादनि

४ इयत्तायां परिच्छेदे

५ हेतौ

६ प्रमातरि च मेदि॰।

७ प्रमितिकरणे चक्षरादौ
“यस्येप्साजिहासाप्रयुक्तस्यप्रवृत्तिः स प्रमाता स येनार्थं प्रमिणोति तत्प्रमाणम्” वात्स्या॰
“तच्च साधनाश्रयव्यतिरिक्तत्वे सति प्रमाव्याप्तंप्रमाणमिति” सर्वद॰ अक्षपाददर्शने।
“तद्वति तत्प्रकार-कत्वरूपप्रकर्षविशिष्टज्ञानकरणत्वम्” गौ॰ वृ॰।
“अनुभव-त्वव्याप्यजात्यवच्छिन्नप्रमावृत्तिकार्य्य तानिरूपितकारणता-शालित्वे सति व्यापारवत्त्वम् तत्त्वम्” तर्कप्रकाशे शिति-कण्ठः। प्रमाणत्वं च अनधिगतार्थकानुभवकारणत्वम्। तच्च गृहीतग्राहीतरानुभवकारणत्वम्। स्वसमानाधि-करणस्वाव्यवहितपूर्ववर्त्तिस्वसमानाकारनिश्चयविषयविषय-केतरतद्वद्विशेष्यकतत्प्रकारकानुभवकारणत्वमिति या-वत् न्यायकुसुमाञ्जलिटी॰।
“यज्जातीयविशिष्टज्ञानत्वा-वच्छेदेन समानाकारनिश्चयोत्तरत्वं तज्जातीयान्ययथा-र्थज्ञानस्यैवागृहीतग्राहित्वेन प्रमात्वात् अतएव धारा-वाहिप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्त्तित्वेऽपिन तासां प्रमात्वहानिः हानिस्तु समानाकारानुभवसमु-त्थानां स्मृतीनामिति” शब्द॰ प्र॰। न्यायनय चत्वारि-प्रमाणानि। प्रत्यक्षम्। अनुमानम्। उपमानम्। शब्दःगौ॰ सू॰ प्रकारान्तरेण प्रमाणं द्विविधम्
“शब्दोपजीविशब्दानुपजीवि” कुसुमाञ्जलिटी॰। प्रत्यक्षमेकमेव प्रमा-णमिति चार्वाकाः सङ्गिरन्ते। प्रत्यक्षमनुमानं चेति द्वेप्रमाणे इति बैशेषिका बौद्धा आर्हताश्च। प्रत्यक्षं शब्दश्चेतिद्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्य्याः। प्र-त्यक्षमनुभानमाप्तवचनमिति त्रीणि प्रमाणानीति सांख्यावेदान्तिनश्च। प्रत्यक्षानुमानोपमानानि त्रीणीति नैया-यिकैकदेशिनः। प्रत्यक्षानुमानीपमानशब्दा अर्थापत्तिश्चेतिपञ्च प्रमाणानीति प्राभाकराः। प्रत्यक्षानुमानोपमानशब्दाअर्थापत्तिरनुपलब्धिश्चेति षट्प्रमाणानीत्यपरे भाट्टावेदा-न्तिभेदाश्च। सम्भवैतिह्ये अप्यतिरिक्ते प्रमाणे इति पौ-राणिकाः। चेष्टाप्यतिरिक्तं प्रमाणामित तान्त्रिकाः। तत्र सांख्यपातञ्जलवेदान्तिमते अन्तःकरणवृत्तीनां पौरु-षेयचित्तवृत्तिप्रकाशरूपबोधे करणत्वम् अन्तःकरण-वृत्तिषु च ज्ञानत्वारोपेण तत्करणत्वमिन्द्रियाणामिति[Page4479-a+ 38] भेदः। यथोक्तं सां॰ प्र॰ भा॰
“प्रमाता चेतनः शुद्धः प्रमाणंवृत्तिरेव नः। प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम्। प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते। साक्षाद्द-र्शनरूपं च साक्षित्वं वक्ष्यति स्वयम्। अतः स्यात् कार-णाभावाद्वृत्तेः साक्ष्येव चेतनः। विष्ण्वादेः सर्वसाक्षित्वंगौणं लिङ्गाद्यभावतः”।
“प्रमाणविपर्य्ययविकल्पनिद्राःस्मृतयः” पात॰ सू॰
“इन्द्रियप्रणालिकया चित्तस्य बाह्य-वस्तूपरागात् तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषाव-धारणं प्रधाना वृत्तिः प्रत्यक्षं प्रमाणं, फलमविशिष्टः पौ-रुषेयश्चित्तवृत्तिबोधः” भाष्यम्
“अनधिगततत्त्वबोधःपौरुषेयो व्यवहारहेतुः प्रमा तत्करणं प्रमाणम्। ननु पुरुषवर्त्ती बोधः कथं चित्तगतायावृत्तेः फलं न हिखदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियतेइत्यत आह अविशिष्ट इति। न हि पुरुषगतो बोधोजन्यते अपि तु चैतन्यमेव बुद्धिदर्पर्णप्रतिबिम्बितं बुद्धि-वृत्त्या अर्थाकारया तदाकारतामापाद्यमानं फलम्। तच्च तथाभूतं बुद्धेरविशिष्टं बुद्ध्यात्मिका वृत्तिः वृत्तिश्चबुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभावइत्यर्थः” विव॰। प्रमाणस्य भावः ष्यञ् प्रामाण्य न॰ तल्प्रमाणता स्त्री त्व प्रमाणत्व न॰ प्रमाणभावे प्रमितिकर-णत्वे प्रमात्वे च। उद्देश्यविधेयभावेनान्वयस्थले प्रमाण-शब्दस्य प्रमाकरणपरत्वे क्वचिदेकवचनता यथा
“वेदाः प्रमाणंस्मृतयः प्रमाणम्” इत्यादौ। क्वचित्तुबहुवचनता यथा
“प्रत्यक्षानुमानोपमानागमाः प्रमाणानि” गौ॰ सू॰। तत्र पू-र्वत्र शाब्दत्वरूपप्रमात्वजातेरेकत्वात् एकवचनत्वम्। उत्तरत्रप्रत्यक्षत्वादिजातिचतुष्टयकरणानां बहुत्वात् बहुवचनताइति प्रथमाव्युत्पादे गदाधरेण प्रपञ्चितम् तत्र दृश्यम्। सामान्यत्वात् क्लीवतैवास्य। क्वचित्तु विशेषपरत्वे स्त्रीत्व-परता यथा ष्रमाणी। स्त्री प्रमाणी यस्य ब॰ ब्री॰
“अप्पूरणीप्रमाण्योः” पा॰ अप्समा॰ न कप्। श्रीप्रमाण इत्येवसि॰ कौ॰।

८ परिमाणभेदे च।
“प्रमाणे मात्रजद्वयसज्-दघ्नचः” षा॰ वृत्तौ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाण¦ n. (-णं)
1. Cause, motive.
2. Limit.
3. Proof, testimony, authority.
4. A scripture, a work of sacred authority.
5. Measure, (whether of weight, length or capacity.)
6. Magnitude, extent.
7. Standard, authority.
8. Correct knowledge, accurate perception, (in logic.)
9. Unity.
10. Quantity.
11. A speaker of the truth.
12. Always, eter- [Page491-b+ 60] nal.
13. A title of VISHN4U.
14. Principal, capital. E. प्र before, मा to measure, aff. ल्युट्; that by which all is measured; this word is gener- ally restricted to the singular number, as वेदाः प्रमाणं the Ve4das are the authority; it is also confined to the neuter gender, as पुत्त्रः प्रमाणं the boy is a witness; some exceptions occur however, as प्रमाणः पुरुषः, प्रमाणा स्त्री the man witness, the woman witness; and in the following rule, प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि perception, inference, comparison, and sound, are proofs. According to the Naiya4yikas अनुपलब्धि or non-perception and अर्थापत्ति or the inference from cir- cumstances of the Mima4nsakas being exempted by them; the Sa4nkhys recognize प्रत्थक्ष, अनुमान and शब्द only.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणम् [pramāṇam], 1 A measure in general (of length, breadth &c.); न प्रमाणेन नोत्साहात् सत्त्वस्थो भव पाण्डव Mb.3.33.63. ('प्रमाणं नित्यमर्यादासंघवादिप्रमादिषु' Viśva.); Mb.1.222. 31; दृष्टो हि वृण्वन् कलभप्रमाणो$प्याशाः पुरोवातमवाप्य मेघः R.18. 38.

Size, extent, magnitude.

Scale, standard; पृथिव्यां स्वामिभक्तानां प्रमाणे परमे स्थितः Mu.2.21.

Limit, quantity; वञ्चयित्वा तु राजानं न प्रमाणे$वतिष्ठसि Rām.2.37. 22.

Testimony, evidence, proof.

Authority, warrant; one who judges or decides, one whose word is an authority; श्रुत्वा देवः प्रमाणम् Pt.1 'having heard this your Majesty will decide (what to do)'; आर्यमिश्राः प्रमाणम् M.1; Mu.1.1; सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः- करणप्रवृत्तयः Ś.1.22; व्याकरणे पाणिनिः प्रमाणम्; Ms.2.13; Pt.1.24; sometimes in pl.; वेदाः प्रमाणाः.

A true or certain knowledge, accurate conception or notion.

A mode of proof, a means of arriving at correct knowledge; (the Naiyāyikas recognize only four kinds; प्रत्यक्ष, अनुमान, उपमान and शब्द, the Vedāntins and Mīmāṁsakas add two more, अनुपलब्धि and अर्थापत्ति; while the Sāṅkhyas admit प्रत्यक्ष, अनुमान and शब्द only; cf. अमुभव also.).

Principal, capital.

Unity.

Scripture, sacred authority.

Cause, reason.

Rule, sanction, precept.

The first term in a rule of three.

An epithet of Viṣṇu.

Freedom from apprehension.

The prosodial lengh of a vowel.

An eternal matter; L. D. B.

(In music) A measure (such as द्रुत, मध्य, विलम्बित); Rām.1.4.8.

The measure of a square. -णः, -णी A rule, standard, authority. -Comp. -अधिक a. more than ordinary, inordinate, excessive; श्वासः प्रमाणाधिकः Ś.1.29.-अनुरूप a. corresponding to physical strength. -अन्तरम् another mode of proof. -अभावः absence of authority.-कुशल, -प्रवीण a. skilful in arguing. -कोटिः the point in an argument which is regarded as actual proof. -ज्ञ a. knowing the modes of proof, (as a logician). (-ज्ञः) an epithet of Śiva. -दृष्ट a. sanctioned by authority. -पत्रम् a written warrant. -पथः the way of proof. -पुरुषः an arbitrator, a judge, an umpire.-वाधितार्थकः a kind of Tarka in Nyāyasāstra. -भूत (˚णीभूत) a. authoritative. (-तः) an epithet of Śiva.-राशिः the quantity of the first term in a rule of three sums. -वचनम्, -वाक्यम् an authoritative statement.

शास्त्रम् scripture.

the science of logic.-सूत्रम् a measuring cord. -स्थ a.

of normal size.

unperturbed.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाण n. ( ifc. f( आ). )measure , scale , standard

प्रमाण n. measure of any kind (as size , extent , circumference , length , distance , weight , multitude , quantity , duration) Ka1tyS3r. Kat2hUp. Mn. etc. ( instr. " on an average " Jyot. )

प्रमाण n. prosodical length (of a vowel) Pa1n2. 1-1 , 50 Sch.

प्रमाण n. measure in music MBh. ( Ni1lak. )

प्रमाण n. accordance of the movements in dancing with music and song Sam2gi1t.

प्रमाण n. measure of physical strength S3ak. (See. comp. below)

प्रमाण n. the first term in a rule of three sum Col.

प्रमाण n. the measure of a square i.e. a side of it S3ulbas.

प्रमाण n. principal , capital ( opp. to interest) Col.

प्रमाण n. right measure , standard , authority Gr2S3rS. Mn. MBh. etc. ( प्रमाणम् भवती, " your ladyship is the authority or must judge " Nal. ; in this sense also m. and f. sg. and pl. e.g. वेदाः प्रमाणाः, " the वेदs are authorities " MBh. ; स्त्री प्रमाणी येषाम्, " they whose authority is a woman " Pa1n2. Sch. )

प्रमाण n. a means of acquiring प्रमाor certain knowledge (6 in the वेदा-न्त, viz. प्रत्यक्ष, perception by the senses ; अनुमान, inference ; उपमान, analogy or comparison ; शब्दor आप्त-वचन, verbal authority , revelation ; अन्-उपलब्धिor अभाव-प्रत्यक्ष, non-perception or negative proof ; अर्था-पत्ति, inference from circumstances ; the न्यायadmits only 4 , excluding the last two ; the सांख्यonly 3 , viz. प्रत्यक्ष, अनुमानand शब्द; other schools increase the number to 9 by adding सम्भव, equivalence ; ऐतिह्य, tradition or fallible testimony ; and चेष्टा, gesture IW. 60 etc. etc. )

प्रमाण n. any proof or testimony or evidence Ya1jn5. MBh. Ka1v. etc.

प्रमाण n. a correct notion , right perception(= प्रमा) Tarkas.

प्रमाण n. oneness , unity L.

प्रमाण n. = नित्यL.

प्रमाण m. (See. n. )N. of a large fig-tree on the bank of the Ganges MBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pramāṇa : m.: Name of a banyan tree.

The Pāṇḍavas left Hāstinapura for their stay in the forest and started towards the north (udaṅmukhāḥ) 3. 1. 9; at the end of the day they reached a big banyan tree (mahāvaṭa), called Pramāṇa, on the bank of the Jāhnavī (Gaṅgā); they spent there that night partaking only of water (udakenaiva tāṁ rātrim ūṣus te) 3. 1. 39-40.


_______________________________
*1st word in right half of page p389_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pramāṇa : m.: Name of a banyan tree.

The Pāṇḍavas left Hāstinapura for their stay in the forest and started towards the north (udaṅmukhāḥ) 3. 1. 9; at the end of the day they reached a big banyan tree (mahāvaṭa), called Pramāṇa, on the bank of the Jāhnavī (Gaṅgā); they spent there that night partaking only of water (udakenaiva tāṁ rātrim ūṣus te) 3. 1. 39-40.


_______________________________
*1st word in right half of page p389_mci (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाण न.
(प्र + मा + ल्युट्) माप, बौ.शु.सू. 1.3।

"https://sa.wiktionary.org/w/index.php?title=प्रमाण&oldid=502388" इत्यस्माद् प्रतिप्राप्तम्