यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथी, [न्] त्रि, प्रपूर्ब्बमथधातोः कर्त्तरि णिन् । पीडनकर्त्ता । मारणकर्त्ता । प्रमथनशीलः । देहेन्द्रियक्षोभक इत्यर्थः । इति श्रीधरस्वामी ॥ यथा, -- “चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद्दृढम् ॥” अपि च । “इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥” इति श्रीभगवद्गीता ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथिन्¦ त्रि॰ प्रमथ्नाति प्र + मथ--णिनि।

१ बलाद् हारके

२ पीडके च।
“इन्द्रियाणि प्रमाथीनि” गीतां। स्त्रियांङीप्। सा च

३ अप्सरोभेदे भा॰ आ॰

१२

४ अ॰।

४ रा-क्षसभेदे पु॰ भा॰ व॰

२८

४ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथिन्¦ mfw. (थी-थिनी-थि)
1. Afflicting, inflicting pain or sorrow.
2. Killing, destroying.
3. Breaking, cutting.
4. Striking down. E. प्र before, मथि to churn, to grind, to pain, and घिनुण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथिन् [pramāthin], a.

Tormenting, harassing, torturing, afflicting, harrowing; क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वस- नीयमायुधम् M.3.2; Māl.2.1; Ki.3.14.

Killing, destroying.

Agitating, setting in motion; इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः Bg.2.6;6.34.

Tearing or pulling down, striking down; वर्त्मसु ध्वजतरुप्रमाथिनः R.11.58.

Cutting down; प्रमाथिनस्तान् भवमार्गणानाम् (बाणान्) Ki.17.31.

(In medic.) Producing secretion of the vessels. -m. N. of a year.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाथिन्/ प्र- mfn. stirring about , tearing , rending , troubling , harassing , destroying MBh. Ka1v. etc.

प्रमाथिन्/ प्र- mfn. striking off , used for striking off MBh.

प्रमाथिन्/ प्र- mfn. (in med.) throwing out i.e. producing secretion of the vessels Car. Bhpr.

प्रमाथिन्/ प्र- m. N. of the 13th (47th) year of a 60 years' cycle of Jupiter Var. (also w.r. for प्र-मादिन्)

प्रमाथिन्/ प्र- m. of a राक्षसMBh.

प्रमाथिन्/ प्र- m. of a son of धृत-राष्ट्रib.

प्रमाथिन्/ प्र- m. of a monkey R.

"https://sa.wiktionary.org/w/index.php?title=प्रमाथिन्&oldid=352183" इत्यस्माद् प्रतिप्राप्तम्