यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेय¦ त्रि॰ प्र + मा--कर्मणि यत्।

१ प्रमाज्ञानविषये पदार्थे

२ परिच्छेद्ये

२ अवधार्य्य च। तत्र वेदान्ते शुद्धर्चतन्यंप्रमेयम् अन्यस्याध्यासमूलकत्वेन व्यवहारिकप्रमाज्ञा-नविधत्वेऽपि न परमार्थप्रमेयत्वम्। न्यायनये
“आ-त्मशरीरान्द्रयार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःस्वाप-वर्गास्तु प्रमेयम्” गौ॰ सू॰ उक्ताः आत्मादयः। प्रमेयत्वंच केवलान्वयि सर्वेषामीश्वरज्ञानरूपप्रमावियत्वात्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेय¦ mfn. (-यः-या-यं)
1. Proveable, what may or ought to be proved.
2.
2. Measurable, finite. n. (-यं)
1. The thing to be proved.
2. In logic, the second head, or topic including twelve objects, as the soul, body, &c. or the form and end of existence. E. प्र before, मा to measure, यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेय [pramēya], a.

Measurable, finite.

To be proved, demonstrable.

यम् An object of certain knowledge, a demonstrated conclusion, theorem.

The thing to be proved, the topic to be proved or discussed.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेय/ प्र- mfn. to be measured , measurable (also = limited , small , insignificant Naish. ) , to be ascertained or proved , provable MBh. Ka1v. etc.

प्रमेय/ प्र- mfn. that of which a correct notion should be formed Veda7ntas.

प्रमेय/ प्र- n. ( ifc. f( आ). )an object of certain knowledge , the thing to be proved or the topic to be discussed Kap. Sch. Veda7ntas. MBh. R. (See. IW. 63 )

प्रमेय/ प्र-मेय See. p. 686 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=प्रमेय&oldid=502448" इत्यस्माद् प्रतिप्राप्तम्