यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोदः, पुं, (प्र + मुद् हर्षे + भावे घञ् ।) हर्षः । इत्यमरः । १ । ४ । २४ ॥ (यथा, देवीभाग वते । ४ । २४ । ५५ । “उत्पाद्य पुत्त्रजननप्रभवं प्रमोदं दत्त्वा पुनर्विरहजं किल दुःखभारम् । त्वं क्रीडसे सुललितैः स्वलु तैर्विहारै- र्नोचेत् कथं मम सुताप्तिरतिर्वृथा स्यात् ॥” आमोदः । स तु गन्धविशेषः । यथा, भाग- वते । २ । ६ । २ । “अश्विनोरोषधीनाञ्च घ्राणो मोदप्रमोदयोः ॥” “मोदप्रमोदयोः सामान्यविशेषगन्धयोः घ्राणे- न्द्रियं परमायनम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ नागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “विहङ्गः शरभो मेदः प्रमोदः संहतापनः ॥” स्कन्दानुचरविशेषः । यथा, तत्रैव । ९ । ४५ । ६३ । आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोद पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।24।2।5

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोद¦ पु॰ प्र + सुद--हर्षे भावे घञ्।

१ हर्षे प्रियलाभनिमित्तेप्रकृष्टहर्षे आनन्दशब्दे

७१

७ पृ॰ तैत्ति॰ उ॰ भाष्यवाक्यंदृश्यम्। गकृष्टो मोदोयस्य प्रा॰ व॰।

२ प्रमोदयुते त्रि॰

३ ना-गभेदे पु॰ भा॰ आ॰

५७ अ॰।

४ स्कन्दानुचरभेदे पु॰ भा॰ श॰

४६ अ॰। सा॰ त॰ कौ॰ उक्ते

५ मुख्यसिद्धिभेदे
“तिस्रश्चमुख्याः सिद्धयः प्रमोदसुदितमोदमानाः”। तत्राध्या-त्यिकदुःश्चविथातस्य वृर्वोत्कर्षेण इष्टत्वात् प्रमोदत्वंबोध्यम्। आभिमौतिकंदुःखविघातस्य मोदाधारत्वात्मुदितत्वम आधिदैविकदुःस्वविघातस्य मोदमानत्वं मोदस्यमानं भागं यत्रेति व्युत्पत्त्येति विबेकः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोद¦ m. (-दः) Pleasure, happiness, delight. E. प्र before, मुद् to be pleased, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोदः [pramōdḥ], 1 Joy, delight, rejoicing, pleasure; प्रमोदनृत्यैः सह वारयोषिताम् R.3.19; Ms.3.61.

One of the eight perfections in the Sāṅkhya philosophy.

A strong perfume.

(With Jainas) joy as exhibited in the virtuous.

N. of a year.

A kind of rice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमोद/ प्र-मोद m. (also pl. ; ifc. f( आ). )excessive joy , delight , gladness VS. Up. MBh. etc.

प्रमोद/ प्र-मोद m. (also n. )one of the 8 सांख्यperfections Tattvas. Sa1m2khyak. Sch.

प्रमोद/ प्र-मोद m. (with जैनs) joy as exhibited in the virtuous HYog.

प्रमोद/ प्र-मोद m. Pleasure personified Hariv. (as a child of ब्रह्माVP. )

प्रमोद/ प्र-मोद m. the 4th year in a 60 years' cycle of Jupiter VarBr2S. viii , 29

प्रमोद/ प्र-मोद m. a strong perfume BhP.

प्रमोद/ प्र-मोद m. a kind of rice Gal.

प्रमोद/ प्र-मोद m. N. of a being attendant upon स्कन्दMBh.

प्रमोद/ प्र-मोद m. of a नागib.

प्रमोद/ प्र-मोद m. of an author Cat.

प्रमोद/ प्र-मोद m. of sev. men VP. Ra1jat.

प्रमोद/ प्र-मोद etc. See. प्र-मुद्.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--born out of the neck of ब्रह्मा. M. 3. ११.
(III)--a son of दृढाश्व. M. १२. ३३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pramoda : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 1, 3.


_______________________________
*3rd word in right half of page p42_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pramoda : m.: A mythical serpent.

Born in the kula of Airāvata, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 10, 1, 3.


_______________________________
*3rd word in right half of page p42_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रमोद&oldid=502456" इत्यस्माद् प्रतिप्राप्तम्