यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवचनम्, क्ली, (प्रकर्षेण उच्यते इति । प्र + वच् + ल्युट् । वेदः । (यथा, अमरकोषे । २ । ७ । १० । “अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः । लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥” वेदाङ्गम् । यथा, मनुः । ३ । १८४ । “अग्र्याः सर्व्वेषु वेदेषु सर्व्वप्रवत्तनेषु च ॥” “प्रकर्षेणैव उच्यते वेदार्थ एभिरिति प्रवचना- न्यङ्गानि तेषु अग्र्याः षडङ्गविदः ।” इति तत्र कुल्लूकभट्टः ॥ तथा च हरिवंशे । १६७ । ६९ । “उवाच वेदांश्चतुरो मन्त्रप्रवचनार्च्चितान् ॥” * ॥ प्रकृष्टं वचनमिति कर्म्मधारयः ।) प्रकृष्टवाक्यम् । इति मेदिनी । ने, १९१ ॥ (यथा, मुण्डकोप- निषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । येनैवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवचन¦ न॰ प्रीच्यते प्र + वच--कर्मणि ल्युट्।

१ वेदादौ शास्त्रेभावे ल्युट्।

२ अर्थानुसन्धानपूर्वककथने च
“नायमात्मा-प्रवचनेन लभ्य” कठोप॰। अस्य तिङः परम्य गोत्रा॰कुत्त्सायाम् उदात्तता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवचन¦ n. (-नं)
1. A Ve4da, scripture.
2. Excellent speech or language, eloquence.
3. Teaching, expounding, exposition.
4. Declaration. E. प्र principal, वचन speech.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवचनम् [pravacanam], 1 Speaking, declaration, announcement; प्रवचने मान्द्यम् Pt.1.19.

Teaching, expounding.

Exposition, explanation, interpretation; नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन Kaṭh.1.2.22; लब्ध्वा ज्ञानमनेकधा प्रवचनैर्मन्वादयः प्राणयन् Mv.4.25; Bhāg.7.15.1.

Eloquence.

A sacred treatise or writing; Ms. 3.184.

An expression, a term.

A system of doctrines (in the form of a treatise).

The fundamental doctrine of the Budhists. -नः One who exposes, propounds; Bhāg.1.87.11. -Comp. -पटु a. skilled in talking, eloquent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवचन/ प्र-वचन m. one who exposes , propounds BhP.

प्रवचन/ प्र-वचन n. speaking , talking Pan5cat.

प्रवचन/ प्र-वचन n. recitation , oral instruction , teaching , expounding , exposition , interpretation(See. सांख्य-प्रवचन-भाष्य) S3Br. Up. Pa1rGr2. RPra1t. etc.

प्रवचन/ प्र-वचन n. announcement , proclamation La1t2y.

प्रवचन/ प्र-वचन n. excellent speech or language , eloquence W.

प्रवचन/ प्र-वचन n. an expression , term Nir.

प्रवचन/ प्र-वचन n. a system of doctrines propounded in a treatise or dissertation

प्रवचन/ प्र-वचन n. sacred writings ( esp. the ब्राह्मणs or the वेदा-ङ्गs) Mn. MBh. Hariv. etc. (See. IW. 145 )

प्रवचन/ प्र-वचन n. the -ssacred -wwritings of Buddhists (ninefold) Dharmas. 62

प्रवचन/ प्र-वचन n. the -ssacred -wwritings of the जैनs Hemac. Sch.

प्रवचन/ प्र-वचन n. ( अम्, enclitic after a finite verb g. गोत्रा-दि)

"https://sa.wiktionary.org/w/index.php?title=प्रवचन&oldid=502561" इत्यस्माद् प्रतिप्राप्तम्