यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवरम्, क्ली, (प्रव्रियते इति । प्र + वृ + अप् ।) अगुरु । इति भावप्रकाशः ॥ गोत्रम् । श्रेष्ठे, त्रि । इति मेदिनी । रे, १७६ ॥ (यथा, मनुः । १० । २७ । “एते षट् सदृशान् वर्णान् जनयन्ति स्वयोनिषु । मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु ॥”)

प्रवरः, पुं, (प्र + वृ + अप् ।) सन्ततिः । इति मेदिनी । रे, १७६ ॥ गोत्रप्रवर्त्तकमुनिव्याव- र्त्तको मुनिगणः । तथा च यमदग्निगोत्रस्य प्रवराः यमदग्न्यौर्व्वबशिष्ठाः । भरद्वाजगोत्रस्य भरद्वाजाङ्गिरसबार्हस्पत्य्याः । विश्वामित्र- गोत्रस्य विश्वामित्रमरीचिकौषिकाः । अत्रि- गोत्रस्य अत्र्यात्रेयशातातपाः । गोतमगोत्रस्य गोतमवशिष्ठबार्हस्पत्याः । वशिष्ठगोत्रस्य वशिष्ठः । केषाञ्चित् वशिष्ठात्रिसाङ्कृतयः । काश्यपगोत्रस्य काश्यपाप्सारनैध्रुवाः । अगस्त्य- गोत्रस्य अगस्तिदधीचिजैमिनयः । सौकालिन- गोत्रस्य सौकालिनाङ्गिरसबार्हस्पत्याप्सार- नैध्रुवाः । मौद्गल्यगोत्रस्य और्व्वच्यवनभार्गव- जामदग्न्याप्नुवतः । पराशरगोत्रस्य पराशर- शक्त्रिवशिष्ठाः । बृहस्पतिगोत्रस्य बृहस्पतिकपिल- पार्व्वणाः । काञ्चनगोत्रस्य अश्वत्थदेवलदेव- राजाः । विष्णुगोत्रस्य विष्णुवृद्धिकौरवाः । कौशिकगोत्रस्य कौशिकात्रिजमदग्नयः । कात्या- यनगोत्रस्य अत्रिभृगुवशिष्ठाः । आत्रेयगोत्रस्य आत्रेयशातातपसांख्याः । काण्वगोत्रस्य काण्वा- श्वत्थदेवलाः । कृष्णात्रेयगोत्रस्य कृष्णात्रेया- त्रेयावासाः । साङ्कृतिगोत्रस्य अव्याहारात्रि- साङ्कृतयः । कौण्डिल्यगोत्रस्य कौण्डिल्यस्ति- मिककौत्सः । गर्गगोत्रस्य गार्ग्यकौस्तुभ- माण्डव्याः । आङ्गिरसगोत्रस्य आङ्गिरस- वशिष्ठबार्हस्पत्याः । अनावृकाक्षभोत्रस्य गार्ग्य- गौतमवशिष्ठाः । अव्यगोत्रस्य अव्यबलिसार- स्वताः । जैमिनिगोत्रस्य जैमिन्युतथ्यसाङ्कृतयः । वृद्धिगोत्रस्य कुरुवृद्धाङ्गिरोबार्हस्पत्याः । शाण्डिल्यगोत्रस्य शाण्डिल्यासितदेवलाः । वात्स्यगोत्रसावर्णगोत्रयोः और्व्वच्यवनभार्गव- जामदग्न्याप्नुवतः । आलम्ब्यायनगोत्रस्य आल- म्ब्यायनशालङ्कायनशाकटायनाः । वैयाघ्रपद्य- गोत्रस्य साङ्कृतिः । घृतकौशिकगोत्रस्य कुशिक- कौशिकघृतकौशिकाः । केषाञ्चित् कुशिक- कौशिकबन्धुलाः । शक्त्रिगोत्रस्य शक्त्रिपराशर- वशिष्ठाः । काण्वायनगोत्रस्य काण्वायनाङ्गिरस- वार्हस्पत्यभरद्बाजाजमीढाः । वासुकिगोत्रस्य- अक्षोभ्यानन्तवासुकयः । गौतमगोत्रस्य गौत- माप्सराङ्गिरसबार्हस्पत्यनैध्रुवाः । केषाञ्चित् गौतमाङ्गिरसावासाः । शुनकगोत्रस्य शुनक- शौनकगृत्समदाः । सौपायनगोत्रस्य प्रवराः और्व्वच्यवनभार्गवजामदग्न्याप्नुवतः । इति धन- ञ्जयकृतधर्म्मप्रदीपे गोत्रप्रवरविवेकः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवर¦ पु॰ प्र + वृ--अप्।

१ सन्ततौ

२ गोत्रे गोत्रप्रवर्तकमुनिव्या-वर्त्तके

३ मुनिभेदे च।

४ श्रेष्ठे त्रि॰

५ अगुरुचन्दने न॰। मेदि॰। गोत्रभेदे गोत्रप्रवर्तकमुनिगणाश्च आर्षशब्दे

८१

४ अ॰ दृश्याः। तदधिकं प्रवराध्यायादौ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवर¦ mfn. (-रः-रा-रं) Best, most excellent. m. (-रः)
1. A line of ancestors.
2. An ancestor.
3. Lineage.
4. An exalted ancestor who contributes to the credit of a particular Gotra.
5. A particular invocation ad- dressed to Agni by a Bra4hmana at the consecration of his fire.
6. A call, a summons. n. (-रं)
1. Offspring, descendants.
2. Family, race, kindred.
3. A black sort of kidney bean, known as Aloe-wood.
4. Covering, screening.
5. A Muni, who contributes to the continua- tion of and credit of a particular caste or tribe of Bra4hmans. E. प्र before, वृ to chuse, aff. अप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवर [pravara], a.

Chief, principal, most excellent or distinguished, best, exalted; भीष्मः कुरूणां प्रवरः Mb. 3.85.116; संकेतके चिरयति प्रवरो विनोदः MK.3.3; Ms. 1.27; Ghaṭ.16.

Eldest. -रः A call, summons.

A particular invocation addressed to Agni by a Brāhmaṇa at the consecration of his fire.

A line of ancestors.

A race, family, lineage.

An ancestor.

A Muni or noble ancestor who contributes to the credit of a particular gotra or family; said to be the friend of Indra; पुरश्चकार प्रवरं वरं यमायन् सखायं ददर्श तया सः N.14.62; cf. पञ्च˚, त्रि˚.

Offspring, descendants.

A cover, covering.

An upper garment.

One of the 42 Gotras. -रा N. of a river falling into the Godāvarī.

रम् Aloe-wood

A particular high number; Buddh. -Comp. -कल्याण a. eminently beautiful. -जनः a person of quality. -धातुः precious metal.-ललितम् N. of a metre with each line of sixteen syllables; V. Ratna. See appendix. -वाहनौ (du.) an epithet of the two Aśvins.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवर/ प्र-वर mf( आ)n. (fr. प्र+ वरor fr. प्र2. वृ; for 2. and 3. See. p.693) most excellent , chief , principal , best Mn. MBh. etc.

प्रवर/ प्र-वर mf( आ)n. eldest (son) MBh.

प्रवर/ प्र-वर mf( आ)n. better than( abl. ) BhP.

प्रवर/ प्र-वर mf( आ)n. greater ( opp. to सम, " equal " , and न्यून, " smaller ") Var.

प्रवर/ प्र-वर mf( आ)n. ( ifc. )eminent , distinguished by Hariv.

प्रवर/ प्र-वर m. a black variety of Phaseolus Mungo L.

प्रवर/ प्र-वर m. Opuntia Dillenii L.

प्रवर/ प्र-वर m. N. of a messenger of the gods and friend of इन्द्रHariv.

प्रवर/ प्र-वर m. of a दानवib.

प्रवर/ प्र-वर n. aloe wood Bhpr.

प्रवर/ प्र-वर n. a partic. high number Buddh.

प्रवर/ प्र-वर m. (for 1. See. p.690) a cover S3Br. ( Sa1y. प्र-वार; See. Pa1n2. 3-3 , 54 )

प्रवर/ प्र-वर m. an upper garment Var. 1.

प्रवर/ प्र-वर m. a call , summons ( esp. of a Brahman to priestly functions) AitBr.

प्रवर/ प्र-वर m. an invocation of अग्निat the beginning of a sacrifice , a series of ancestors (so called because अग्निis invited to bear the oblations to the gods as he did for the sacrificer's progenitors , the names of the 4 10 5 most nearly connected with the ancient ऋषिs being then added) Br. S3rS.

प्रवर/ प्र-वर m. a family , race L.

प्रवर/ प्र-वर m. an ancestor Ka1tyS3r. Sch. ( f( ई). Pat. )

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAVARA : A Yādava. He was one of the ministers of Śrī Kṛṣṇa. (Chapter 71, Viṣṇu Purāṇa).


_______________________________
*2nd word in left half of page 606 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवर पु.
(प्र + वृ + अप्,) होता के प्राचीन ऋषियों (का उल्लेख)। इस कृत्य की अभिव्यक्ति इस रूप में की जाती है ‘आर्षेयं वृणीते’, श.ब्रा. 14.2.3; ‘आर्षेयं प्रवृणीते’, आश्व.श्रौ.सू. 1.3.1; साधारण रूप से ‘वृणीते’, का.श्रौ.सू. 3.2.7, ‘होतारं वृणीते यथार्षेयो यजमानः’, आप.श्रौ.सू. 2.16.5; इससे ‘ऋषि’ शब्द के अर्थ को लेकर विवाद उठा, ऋषि से सम्बन्ध रखने वाला (अगिन् का गुणानुवादक) अथवा ऋषि से सम्बद्ध प्रवर की सूची और ‘वृणीते’ का अर्थ है ‘चयन करता है’ अथवा ‘पाठ करता है’, प्रवर प्रबाहुक् प्रवर 310 मुख्यतः दर्श से सम्बद्ध है और आघार एवं सामिधेनी ऋचाओं के वाचन के तुरन्त बाद स्थान ग्रहण करता है। होता ‘अगन्े महाँ असि’ इस मन्त्र का वाचन करता हुआ ऋषियों के होता के रूप में अगिन् का आह्वान करता है, आश्व.श्रौ.सू. 1.2.27, और यजमान के पूर्वज ऋषियों के नाम का उल्लेख करते हुए। यह तो दिव्य होता का वरण हुआ। बाद में द्वितीय आघार के पश्चात् अध्वर्यु यजमान के पूर्वज ऋषियों का उल्लेख करने वाले अगिन् के एक मन्त्र को सम्बोधित करते हुए मानुष होता का वरण करता है। सामान्यतया ऐसे तीन ‘मन्त्रद्रष्टा’ ऋषियों का वाचन होता है और पाँच से अधिक का नहीं, आप.श्रौ.सू. 2.16.6.8. दिव्य होता का वरण करते समय प्रवर का क्रय वृद्धतम से प्रारम्भ होकर युवतम तक आता है, किन्तु मानुष होता के वरण में युवतम से वृद्धतम (पूर्व वाले का उल्टा), आप.श्रौ.सू. 2.16.9. शाही यजमान की स्थिति में पुरोहित के प्रवर का प्रयोग किया जाता है, आप.श्रौ.सू. 2.6.1०; अथवा वहाँ विकल्प है, का.श्रौ.सू. 3.2.1०. किन्तु क्षत्रिय एवं वैश्य के मामले में अवश्यकरणीय (अपरिहार्य), का.श्रौ.सू. 3.2.11. सोमयाग में दीक्षा के समय अध्वर्यु सीधे-सादे ढंग से कहता है ‘सीद होतः’ और ऊपर कही गई प्रक्रिया के अनुसार कार्य नहीं करता, आप.श्रौ.सू. 11.3.8; साकमेध में भी, 8.14.21-22. पशुयाग में ऋत्विजों के लिए अध्वर्यु द्वारा ‘प्रवर’ किया जाता है, और दो ‘प्रवृत’ होम सम्पादित किये जाते हैं। एक अध्वर्यु के द्वारा और दूसरा यजमान के द्वारा, आप.श्रौ.सू. 21.2०.1; द्रष्टव्य- श्रौ.प.नि. 25.2००। प्रवर्ग्य

"https://sa.wiktionary.org/w/index.php?title=प्रवर&oldid=502569" इत्यस्माद् प्रतिप्राप्तम्