यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवादः, पुं, (प्रकृष्टो वादः । प्र + वद् + घञ् वा ।) परस्परवाक्यम् । यथा, भट्टिः । २ । ३६ । “इत्थं प्रवादं युधि संप्रहारं प्रचक्रतू रामनिशाविहारौ । तृणाय मत्वा रघुनन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्थत् ॥” जनरवः । यथा, -- “प्रेयांस्तेऽहं त्वमपि च मम प्रेयसीति प्रवाद- स्त्वं मे प्राणा अहमपि तवास्मीति हन्त प्रलापः । त्वं मे तेऽस्यामहमपि च यत्तच्च नो साघु राधे ! व्याहारे नौ नहि समुचितो युष्मदस्मत्प्रयोगः ॥” इत्यलङ्कारकौस्तुभः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाद¦ पु॰ प्र + वद--घञ्।

१ परम्परागतवाक्ये लोकेषु

२ प्रसिद्धे लोकवादे

३ परस्परकथोपकथने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाद¦ m. (-दः)
1. Rumour, report.
2. Discourse, conversation.
3. Popular belief.
4. A fable, a myth.
5. Litigious language.
6. Mutual defiance the conversation of antagonists prior to combat. E. प्र spreading, and वाद speech.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवादः [pravādḥ], 1 Uttering a word or sound.

Expressing, mentioning, declaring.

Discourse, conversation.

Talk, report, rumour, popular saying or belief; अनुराग- प्रवादस्तु वत्सयोः सार्वलौकिकः Māl.1.13; व्याघ्रो मानुषं खादतीति लोकप्रवादो दुर्निवारः H.1; Ratn.4.15.

A fable or myth.

Litigious language.

Words of challenge, mutual defiance; इत्थं प्रवादं युधि संप्रहारं प्रचक्रतू रामनिशा- विहारौ Bk.2.36.

A base or crude form (Ved.); (in gram.) any form or case.

Ill-rumour, slander, calumny; अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः Śi.1.44.

Pretext, excuse; शत्रुः पतिप्रवादेन ...... बाले परिधृतस्त्वया Rām.2.7.27.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाद/ प्र-वाद m. speaking forth , uttering A1s3vS3r. MBh.

प्रवाद/ प्र-वाद m. expressing , mentioning Nir.

प्रवाद/ प्र-वाद m. talk , report , rumour , popular saying or belief MBh. Ka1v. etc. ( दाय, in order to spread the rumour Katha1s. ; देन, according to -rrumour , as the saying goes MBh. )

प्रवाद/ प्र-वाद m. ill rumour about( gen. ) , slander , calumny( pl. ) Ka1v.

प्रवाद/ प्र-वाद m. mutual defiance , words of challenge (prior to combat) Bhat2t2.

प्रवाद/ प्र-वाद m. ( ifc. )passing one's self off as R.

प्रवाद/ प्र-वाद m. (in gram.) any form or case of( gen. or comp. ; opp. to a specified -fform or -ccase) Pra1t.

प्रवाद/ प्र-वाद etc. See. under प्र-वद्.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवाद पु.
(प्र + वद् + घञ्) उद्घोषणा, मा.श्रौ.सू. 5.1.4.14 (स्विष्टकृत्प्रवादे कव्यवाहनप्रवादः)। प्रवर्ग्योद्वासन

"https://sa.wiktionary.org/w/index.php?title=प्रवाद&oldid=502597" इत्यस्माद् प्रतिप्राप्तम्