यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्नः, पुं, (प्रच्छनमिति । प्रच्छ + “यजयाच- यतेति ।” ३ । ३ । ९० । इति नङ् । “च्छ्वोः शूडिति ।” ६ । ४ । १९ । इति शः । “प्रश्ने चेति ।” ३ । २ । ११७ । इति ज्ञापकात् न सम्प्रसारणम् ।) जिज्ञासा । तत्पर्य्यायः । अनु- योगः २ पृच्छा ३ । इत्यमरः । १ । ६ । १० ॥ (यथा, मनुः । १ । ११५ । “साक्षिप्रश्नविधानञ्च धर्म्मं स्त्रीपुंसयोरपि ॥” “पृच्छा तन्त्रात्यथाम्नायं विधिना प्रश्न उच्यते ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्नः [praśnḥ], [प्रच्छ्-भावे नङ्]

A question, query; an inquiry, interrogation (अविज्ञातप्रवचनं प्रश्न इत्यभिधीयते); अनामयप्रश्न- पूर्वकम् Ś.5 'with an inquiry about (your) well-being or health.'

A judicial inquiry or investigation.

A point at issue, a subject of controversy, controverted or disputed point; इति प्रश्न उपस्थितः.

A problem for solution or calculation; अहं ते प्रश्नं दास्यामि Mk.

Inquiry into the future.

A short section of a work.

Basket-work.

A task or lesson (in Vedic recitation). -Comp. -उपनिषद् f. N. of an Upaniṣad consisting of six questions and six answers. -कथा a story containing a question. -दूतिः, -ती f. a riddle, an enigma. -पूर्वकेन ind. after examination; Hch. -वादिन् a fortune-teller. -विवाकः an arbitrator, umpire.

"https://sa.wiktionary.org/w/index.php?title=प्रश्नः&oldid=502726" इत्यस्माद् प्रतिप्राप्तम्