यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नः, त्रि, (प्रसीदतीति । प्र + सद् + गत्यर्थेति क्तः ।) निर्म्मलः । तत्पर्य्यायः । अच्छः २ । इत्यमरः । १ । १० । १४ ॥ (यथा, महाभारते । ४ । २७ । २४ । “रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणा- न्विताः । दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥”) सन्तुष्टः । इति मेदिनी । ने, ८६ ॥ (यथा, रघुः । ५ । १० । “अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न वि।

निर्मलः

समानार्थक:प्रसन्न,आच्छ

1।10।14।2।1

क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु। त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः॥

वैशिष्ट्य : जलम्

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न¦ त्रि॰ प्र + सद--कर्मरि क्त।

१ निर्मले

२ सन्तुष्टे

३ कृतानु-ग्रहभेदे अमरः।

४ सुरायां स्त्री मेदि॰
“प्रसन्ना गुल्-मवातार्शोविबन्धानाहनाशिनी। शूलप्रवाहिकाटीपक-फवातार्शसां हिता” राजवल्लभः। तस्य भावः तल्प्रसन्नता स्त्री त्व प्रसन्नत्व म॰ तद्धावे प्रसादे नैर्मल्ये च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Clear, clean, bright, pellucid.
2. Pleased, de- lighted.
3. Complacent, gracious, favourable. f. (-न्ना)
1. Propitiating, pleasing.
2. Spirituous or vinous liquor.
3. Open, clear, easily intelligible, (as the meaning of a passage.)
4. True. E. प्र prin- cipally, &c. सद् to go, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न [prasanna], p. p.

Pure, clear, bright, limpid, pellucid, transparent; प्रसन्नदिक्पांसुविविक्तवातम् Ku.1.23;7.74; कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च Ś.5.21.

Pleased, delighted, propitiated, soothed; मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् Bg.11.47; गङ्गां शरन्नयति सिन्धुपतिं प्रसन्नाम् Mu.3.9; गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने Me.42 (where the first sense is also intended); Ku.5.35; R.2.68.

Kind, kindly disposed, gracious, propitious; अवेहि मां कामदुघां प्रसन्नाम् R.2.63.

Plain, open, clear, easily intelligible (as meaning).

True, correct; प्रसन्नस्ते तर्कः V.2; प्रसन्नप्रायस्ते तर्कः Māl.1.

Settled down, tranquil.

न्ना Propitiation, pleasing.

Spirituous liquor. -Comp. -आत्मन् a. gracious-minded, propitious. (-m.) N. of Viṣṇu. -ईरा spirituous liquor.-कल्प a.

almost calm.

almost true. -मुख, -वदन a. gracious-looking, with a pleased countenance, smiling.-रस a. clear-juiced. -सलिल a. having clear water.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न/ प्र- mfn. clear , bright , pure( lit. and fig. ) MBh. Ka1v. etc.

प्रसन्न/ प्र- mfn. distinct , perspicuous MBh. Ka1m.

प्रसन्न/ प्र- mfn. true , right , plain , correct , just Ma1lav. Ma1lati1m.

प्रसन्न/ प्र- mfn. placid , tranquil R. Var. A1p.

प्रसन्न/ प्र- mfn. soothed , pleased

प्रसन्न/ प्र- mfn. gracious , kind , kindly disposed towards (with loc. gen. , or acc. and प्रति) , favourable (as stars etc. )

प्रसन्न/ प्र- mfn. gracious , showing favour (as a speech) MaitrUp. MBh. Ka1v. etc.

प्रसन्न/ प्र- m. N. of a prince Hemac.

प्रसन्न/ प्र- m. spirituous liquor made of rice Car. Pat.

प्रसन्न/ प्र- m. complacence , good humour Ka1v. Ra1jat. VP.

प्रसन्न/ प्र-सन्न etc. See. p. 696 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=प्रसन्न&oldid=502764" इत्यस्माद् प्रतिप्राप्तम्