यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्धः, त्रि, (प्रसिध्यतीति । प्र + सिध् + गत्य- र्थेति क्तः ।) भूषितः । ख्यातः । इति मेदिनी । धे, ३४ ॥ (यथा, पञ्चदश्याम् । ४ । ५७ । “काम्यादिदोषदृष्ट्याद्याः कामादित्यागहेतवः । प्रसिद्धा मोक्षशास्त्रेषु तानन्विष्य सुखी भव ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्ध वि।

प्रसिद्धः

समानार्थक:प्रतीत,प्रथित,ख्यात,वित्त,विज्ञात,विश्रुत,प्रसिद्ध

3।3।104।2।2

ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः। अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रसिद्ध वि।

भूषितः

समानार्थक:मण्डित,प्रसाधित,अलङ्कृत,भूषित,परिष्कृत,प्रसिद्ध

3।3।104।2।2

ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः। अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ॥

वैशिष्ट्यवत् : भूषणम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्ध¦ त्रि॰ प्र + सिध--क्त।

१ भषिते

२ ख्याते च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Famous, celebrated.
2. Adorned, ornamented. E. प्र before, सिद्ध accomplished.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्ध [prasiddha], p. p.

Renowned, famous, celebrated.

Decorated, ornamented, adorned; सालक्तकौ भूपतयः प्रसिद्धै- र्ववन्दिरे मौलिभिरस्य पादौ R.18.41; यथा प्रसिद्धैर्मधुरं शिरोरुहैः Ku.5.9;7.16.

Excellent; द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्व- मायिनः । भक्तस्य च यथालब्धैर्हृदि भावेन चैव हि ॥ Bhāg.11.27. 15. -द्धा A particular measure in music.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्ध/ प्र- mfn. ( प्र-)brought about , accomplished Kum. ( अ-प्रस्)

प्रसिद्ध/ प्र- mfn. arranged , adorned (as hair) ib.

प्रसिद्ध/ प्र- mfn. well known , notorious , celebrated TS. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रसिद्ध&oldid=502822" इत्यस्माद् प्रतिप्राप्तम्