प्रस्कण्व
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रस्कण्वः, पुं, (प्रगतं कण्वं पापं यस्मादिति । “प्रस्कण्व- हरिश्चन्द्रावृषी ।” ६ । १ । १५३ । इति सुट् ।) ऋषिविशेषः । स च वैदिकसन्ध्यान्तर्गतसूर्य्योप- स्थानमन्त्रस्य ऋषिः । (यथा, ऋग्वेदे । १ । ४४ । ६ । “प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥”)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रस्कण्व¦ पु॰ प्रगतः कण्वं कारणत्वेन नि॰ ऋसौ सुट्। कण्वपुत्रे ऋषिभेदे स च बहूनां वेदमन्त्राणां द्रष्टृत्वात्ऋषिः।
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रस्कण्व/ प्र-स्-कण्व m. N. of a Vedic ऋषिwith the patr. काण्व(author of RV. i , 44-50 ; viii , 49 ; ix , 95 ; according to BhP. grandson of कण्व) RV. Pa1n2. Nir. etc.
प्रस्कण्व/ प्र-स्-कण्व m. pl. the descendants of प्रस्कण्वBrahmaP.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a Brahmana line from मेधातिथि. भा. IX. २०. 7.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PRASKAṆVA : I A King who was the son of Medhātithi. The Kings of Praskaṇva line were Kṣatriyas formerly but they became brahmins later. (9th Skandha, Bhāgavata).
_______________________________
*4th word in left half of page 604 (+offset) in original book.
PRASKAṆVA II : A sage who was the son of Kaṇva- muni. The sūkta 44 of anuvāka 9 of maṇḍala one of Ṛgveda was written by this sage.
_______________________________
*5th word in left half of page 604 (+offset) in original book.