यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तावः, पुं, (प्र + स्तु + “प्रे द्रुस्तुस्रुवः ।” ३ । ३ । २७ । इति घञ् ।) अवसरः । इत्यमरः । ३ । २ । २४ ॥ प्रसङ्गस्तुतिः । इति भरतः ॥ प्रसङ्गः । इति भानुदीक्षितः ॥ (यथा, मृच्छकटिके । ९ अङ्के । “प्रस्तावेनाधिकरणिकस्त्वां द्रष्टुमिच्छ- तीति ॥”) प्रकरणम् । यथा, -- “प्रस्तावदेशकालादेर्वैशिष्टात् प्रतिभाजुषाम् ॥” इत्यस्यार्थे काव्यप्रकाशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव पुं।

अवसरः

समानार्थक:प्रस्ताव,अवसर,काण्ड,पर्याय,वार,अन्तर

3।2।24।2।1

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव¦ पु॰ प्र + स्त--
“प्रे द्रुस्तुस्मुवः” पा॰ भावकरणादौघञ्।

१ पकर्मेण स्तवे

२ अवणरे स्म{??}।

३ प्र{??}ङ्गे भानु-[Page4501-a+ 38] दीक्षित

४ प्रकरणे काव्यप्र॰।

५ सामावयवभेदे स चपस्तोतृनामकेन ऋत्विजा गेयः साम्नः प्रथमो भागः। प्रस्तोतर्य्या देवता प्रस्तावमन्यायत्ता” छा॰ उ॰। तस्य देवताच ब्रह्मरूपः प्राणस्तत्रैबोक्तः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव¦ m. (-वः)
1. Opportunity, occasion, season.
2. Occasional or intro- ductory eulogium.
3. Subject matter of a composition.
4. A chap- ter, a section.
5. Beginning, commencement.
6. Mention, allusion. E. प्र before, स्तु to praise, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तावः [prastāvḥ], 1 Beginning, commencement.

An introduction.

Mention, allusion, reference; नाममात्रप्रस्तावः Ś.7.

An occasion, opportunity, time, season; fit or proper time; त्वराप्रस्तावोयं न खलु परिहासस्य विषयः Māl.9. 45; शिष्याय बृहतां पत्युः प्रस्तावमदिशद् दृशा Śi.2.68.

The occasion of a discourse, subject, topic.

The prologue of a drama; see प्रस्तावना below.

The prelude or introductory words of a Sāman; लोकेषु पञ्चविधं सामोपासीत पृथिवी हिंकारो$ग्निः प्रस्तावः˚ Ch. Up.2.2.1.

An introductory praise. (प्रस्तावे ind. on a suitable occasion, seasonably.

प्रस्तावेन incidentally, occasionally.

suitably). -Comp. -यज्ञः a conversation in which each interlocutor takes a part. -सदृश a. suited to the occasion, appropriate.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव/ प्र-स्ताव m. introductory eulogy , the introduction or prelude of a सामन्(sung by the प्र-स्तोतृ) Br. La1t2y. ChUp.

प्रस्ताव/ प्र-स्ताव m. the prologue of a drama(= प्रस्स्तावना) Hariv.

प्रस्ताव/ प्र-स्ताव m. introducing a topic , preliminary mention , allusion , reference Ka1v. Pan5cat.

प्रस्ताव/ प्र-स्ताव m. the occasion or subject of a conversation , topic ib.

प्रस्ताव/ प्र-स्ताव m. occasion , opportunity , time , season , turn , convenience ib. Katha1s. Hit. ( एor एषु, on a suitable occasion , opportunity ; एन, incidentally , occasionally , suitably ; with तव, at your convenience)

प्रस्ताव/ प्र-स्ताव m. beginning , commencement Pan5cat. Hit.

प्रस्ताव/ प्र-स्ताव m. sport , ease(= हेला) L.

प्रस्ताव/ प्र-स्ताव m. N. of a prince (son of उद्गीथ). BhP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of उद्गीथ, married नियुत्सा, and father of Vibhu. भा. V. १५. 6.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्ताव पु.
(प्र + स्तु + घञ्) किसी साम का प्रथम भाग अथवा प्रस्तावना, जिसका गायन प्रस्तोता द्वारा किया जाता है, 21.1०.4; प्रस्ताव के गायन को ‘प्रस्तुत’ कहते हैं, 18.5.7; प्रस्ताव पर विस्तार के लिए द्रष्टव्य-ला.श्रौ.सू. 6.1०.1।

"https://sa.wiktionary.org/w/index.php?title=प्रस्ताव&oldid=502867" इत्यस्माद् प्रतिप्राप्तम्