काव्यशोभाकरान् धर्मान् अलङ्कारान् प्रचक्षते

इति काव्यालङ्कारस्य लक्षणम्।काव्यालङ्काराणाम् उदाहरणानाम् अयं कोश:। अत्र काव्यालङ्काराणां प्राचीनानि, अर्वाचीनानि, प्रसिद्धानि, अप्रसिद्धानि उदाहरणानि सङ्गृहीतानि।

कोशवाङ्मयम् इति भाषाया: वैभवम्।नानाविधकोशानाम् उपलब्धि: नानाविध-अध्येतॄणां लाभाय भवति।

संस्कृते साहित्यशास्त्रस्य वाङ्मयं विपुलम् अस्ति।प्राय: प्रत्येकं साहित्यग्रन्थे अलङ्काराणां विवरणं विद्यते एव।किं च अलङ्कारशास्त्रम् इति साहित्यशास्त्रस्य पर्यायशब्द: सञ्जात: अस्ति।शतश: अलङ्काराणां विवरणं संस्कृतसाहित्यग्रन्थेषु विद्यते। तस्य विवरणस्य कोशरूपेण संरचनं कर्तुं शक्यते। तत्रापि
अलङ्कारलक्षणकोश:
अलङ्कारोदाहरणकोश:
अलङ्कारभेदकोश:
इति उपभेदा: कर्तुं शक्यन्ते।
एतादृशेन कोशसंरचनेन अलङ्कारशास्त्रस्य अध्येता अल्पकालेन अल्पश्रमेण अपेक्षितं विवरणं ससन्दर्भं लप्स्यते। एतदेव प्रयोजनम् उद्दिश्य अयम् अलङ्कारभेदकोश: विरच्यते।
अस्मिन् कोशे अलङ्काराणाम् उदाहरणानि सङ्कलितानि अत: काव्यालङ्कारोदाहरणकोश: इति एतस्य वास्तवं स्वरूपम्।

काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तावना, स्त्री, (प्रस्तावयति विज्ञापयति कार्य्या- दिकमिति । प्र + स्तु + णिच् + युच् । टाप् ।) आरम्भः । इति जटाधरः ॥ सूत्रधारेण सह नटीविदूषकादीनां परस्परविचित्रभाषणम् तस्या लक्षणम् । यथा, -- “नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्व्वते ॥ चित्रैर्व्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्म्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥” इति साहित्यदर्पणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तावना¦ स्त्री प्र + स्तु--णिच्--ल्युट्।

१ आरम्भे जटा॰
“आर्य्यवालचरितप्रस्तावनाडिण्डिमः” वीरच॰। प्रस्ताव-वयति प्र + स्तु--णिच्--ल्यु। नाटकाङ्गे आरम्भार्थकेआमुखे स्त्री तल्लक्षणभेदादिकं सा॰ द॰ उक्तं तच्च आमुखशब्दे

७६

६ पृष्ठादौ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तावना¦ f. (-ना)
1. Commencement, introduction.
2. A dramatic prelude, an introductory dialogue, usually spoken by the manager and one of the actors.
3. Praising, praise. E. प्र before, स्तु to praise, aff. ल्युट्; the commencement of books, &c. being usually the praise of gods or princes. It is thus defined by Bharata:--“नटी विदूषको वापि पारिपार्श्विक एव वा | सूत्रधारेण सहिताः संलापं यत्र कुर्वते | आमुखं नाम तज्ज्ञेयं सैव प्रस्तावना मता |”

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तावना [prastāvanā], 1 Causing to be praised or mentioned, praising, praise.

Beginning, commencement; आर्य बालचरितप्रस्तावनाडिण्डिमः Mv.1.54.

An introduction, preface, exordium (in general); प्रस्तावना इयं कपटनाटकस्य Māl.2.

Sounding forth.

An introductory dialogue (the prologue) at the beginning of a drama between the manager and one of the actors, which, after giving an account of the author and his qualifications &c., introduces the audience to the incidents of the drama; (for definition, see आमुख).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तावना/ प्र- f. sounding forth , blazing abroad Das3.

प्रस्तावना/ प्र- f. introduction , commencement , beginning , preface , exordium MBh. Ma1lav. Mcar.

प्रस्तावना/ प्र- f. a dramatic prologue , an introductory dialogue spoken by the manager and one of the actors (of which several varieties are enumerated , viz. the उद्घाट्यक, कठोद्घाट, प्रयोगातिशय, प्रवर्तक, and अवलगित) Ka1lid. Page699,2 Ratna7v. Sa1h. Prata1p. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रस्तावना&oldid=502868" इत्यस्माद् प्रतिप्राप्तम्