यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवणम्, क्ली, (प्रस्रवति जलमस्मादस्मिन्नितिवा । प्र + स्रु + अपादाने अधिकरणे वा ल्युट् ।) यत्र स्थाने स्रुत्वा जलं गलति तत् । इति भरतः ॥ अविच्छेदेन स्रवज्जलं यत्र स्थाने पतति यत्र निपत्य च बहुलीभवति तत् । इति स्वाम्या- दयः ॥ गिरेरुपरि निर्झरादिप्रभवजलसंघातः । इवि साञ्जः ॥ (यथा, हरिवंशे । ९ । ५४ । ११ । “पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः । प्रभावञ्च सरस्वत्याः प्लक्षप्रस्रवणं बलः ॥”) अजस्रं मन्दवेगेन स्रवज्जलम् । इति कोक्कटः ॥ तत्पर्य्यायः । उत्सः २ । इत्यमरः । २ । ३ । ५ ॥ जलप्रस्रावः ३ । (यथा, मनुः । ४ । २०३ । “स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च ॥”) अस्य गुणाः । प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनञ्च दीपनकृत् ॥ इति राजनिर्घण्टः ॥ (प्र + स्रु + भावे ल्युट् ।) प्रकर्षेण क्षरणम् ॥

प्रस्रवणः, पुं, (प्रस्रवति जलमस्मादिति । प्र + स्रु + अपादाने ल्युट् ।) माल्यवत्पर्व्वतः । इति हेम- चन्द्रः । ४ । ९५ ॥ स्वेदः । इति त्रिकाण्डशेषः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण नपुं।

जलस्रवणस्थानम्

समानार्थक:उत्स,प्रस्रवण

2।3।5।2।2

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्. उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण¦ न॰ प्र + स्रु--भावे ल्युट्।

१ अविच्छेदेन जलादिस्रवणे

२ स्वेदे च। आधारे ल्युट्। यत्र स्थाने स्रवज्जलं निपत्यबहुलीभवति तादृशे

३ स्थाने उत्से क्षीरस्वामी। अप्। प्रस्रव तत्रार्थे हेमच॰। माल्यवति पर्वते पु॰ हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण¦ n. (-णं)
1. A pool of water formed by dripping of springs in the mountains.
2. Dripping or fall of water, cascade, cataract.
3. Washing away of rocks, &c. by the dripping of water.
4. Oozing, leaking, dripping. m. (-णः)
1. Sweat, perspiration.
2. Pissing, urining.
3. Flowing of milk from a breast or an udder.
4. A range of mountains in the peninsula; also Malaya4van. E. प्र before, स्रु to drop, aff. ल्युट्; also प्रश्रवण |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवणम् [prasravaṇam], 1 Flowing or gushing forth, trickling, oozing, dripping.

Flow or discharge of milk from the breast or udder; (वृक्षकान्) घटस्तनप्रस्रवणैर्व्यवर्धयत् Ku. 5.14.

A fall of water, cascade, cataract.

A spring, fountain; नानामलप्रस्रवणैः Bhāg.4.6.11; समाचिता प्रस्रवणैः समन्ततः Ṛs.2.16; Ms.8.248; Y.1.159.

A spout.

A pool formed by the mountain streams.

Sweat, perspiration.

Voiding urine. -णः N. of a mountain; जनस्थानमध्यगो गिरिः प्रस्रवणो नाम U.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण/ प्र- n. (sometimes w.r. श्रवण)streaming or gushing forth , trickling , oozing , effusion , discharge. RV. etc. etc. (often ifc. , with f( आ). )

प्रस्रवण/ प्र- n. the flowing of milk from the udder Ya1jn5. Ma1rkP.

प्रस्रवण/ प्र- n. milk Gal.

प्रस्रवण/ प्र- n. sweat , perspiration L.

प्रस्रवण/ प्र- n. voiding urine L.

प्रस्रवण/ प्र- n. a well or spring Mn. Ya1jn5. R2itus.

प्रस्रवण/ प्र- n. a cascade , cataract L.

प्रस्रवण/ प्र- n. a spout , the projecting mouth of a vessel (out of which any fluid is poured) RV.

प्रस्रवण/ प्र- n. (also with प्लाक्षn. )N. of a place where the सरस्वतीtakes its rise S3rS. MBh. Ra1jat.

प्रस्रवण/ प्र- m. N. of a man L.

प्रस्रवण/ प्र- m. of a range of mountains on the confines of Malaya R.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prasravaṇa. See Plakṣa.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवण न.
(प्र + स्रु + ल्युट्) (करछुल की) जिह्वा, मा.श्रौ.सू. 1.2.1.7।

"https://sa.wiktionary.org/w/index.php?title=प्रस्रवण&oldid=502905" इत्यस्माद् प्रतिप्राप्तम्