यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरणम्, क्ली, (प्रह्रियतेऽनेनेति । प्र + हृ + करणे ल्युट् ।) अस्त्रम् । इत्यमरः । २ । ८ । ८२ ॥ (यथा, महाभारते । १२ । १६६ । २ । “धनुः प्रहरणं श्रेष्ठमतीवात्र पितामह ! ॥”) कर्णीरथः । इति तट्टीकासारसुन्दरी ॥ (यथा, भागवते । ४ । २६ । २ । “पञ्चप्रहरणं सप्रवरूथं पञ्चविक्रमम् ॥” प्रह्रियतेऽस्मिन्निति ।) युद्धम् । इति हलायुधः । २ । २९८ ॥ (प्र + हृ + भावे ल्युट् ।) प्रहारः ॥ (यथा, महाभारते । ४ । ४ । ७ । “याने प्रहरणे चेव तथैवाग्निषु भारत ! ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण नपुं।

आयुधम्

समानार्थक:आयुध,प्रहरण,हेति,पारशव,पाश

2।8।82।2।2

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

अवयव : खड्गाद्यायुधमुष्टिः,खड्गादिप्रान्तभागः

वृत्तिवान् : आयुधजीविः

 : विष्णुचक्रम्, विष्णुगदा, इन्द्रस्य_वज्रायुधम्, जालम्, मत्स्यवेधनम्, धनुः, ज्या, बाणः, खड्गः, फलकः, मुद्गरः, अश्मक्षेपसाधनम्, लोहाङ्गी, कुठारः, छुरिका, बाणाग्रायुधविशेषः, तोमरः, कुन्तः, वृषभादिप्रेरणदण्डः, खननाद्यर्थायुधम्, तृणच्छेदनायुधम्, हलम्, मुक्तादिवेधिनी, कर्तरी, वृक्षभेदनायुधम्, पाषाणदारणघनभेदः, शास्त्रादिविदारणशस्त्रम्, चर्मखण्डनशस्त्रम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण¦ न॰ प्रह्रियतेऽनेन हृ--करणे ल्युट्।

१ अस्त्रे

२ क-र्णीरथे च अमरः। आधारे ल्युट्।

२ युद्वे। भावेल्युट्।

३ प्रहारे

४ दमे च। [Page4502-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण¦ n. (-णं)
1. A weapon.
2. A covered car, a litter for women or any litter or small covered car for diversion.
3. War, battle.
4. Strik- ing, killing.
5. Assailing, attacking.
6. Removing, expelling. E. प्र before, हृ to take, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरणम् [praharaṇam], 1 Striking, beating.

Casting, throwing.

Assailing, attacking.

Hurting.

Removing, expelling.

A weapon, missile; या (उर्वशी) सुकुमारं प्रहरणं महेन्द्रस्य V.1; Bhāg.4.26.2; R.13.73; Mk.5.12; नानाशस्त्रप्रहरणाः Bg.1.9; Māl.8.9.

War, battle, fight.

A covered litter or car.

The box of a carriage.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण/ प्र- n. striking , beating , pecking Pan5cat. attack , combat MBh.

प्रहरण/ प्र- n. throwing (of grass into the fire) TS. Sch.

प्रहरण/ प्र- n. removing , dispelling S3am2k.

प्रहरण/ प्र- n. a weapon( ifc. f( आ). ) MBh. Ka1v. etc. (See. कृत-प्र्)

प्रहरण/ प्र- n. a carriage-box BhP.

प्रहरण/ प्र- n. w.r. for प्र-वहणL.

प्रहरण/ प्र- m. the verse spoken in throwing grass into the fire A1pS3r.

प्रहरण/ प्र- m. N. of a son of कृष्णBhP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृष्ण and भद्रा. भा. X. ६१. १७.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण न.
(प्र + हृ + ल्युट्) (तलवार से) प्रहार करना, का.श्रौ.सू. 2.6.13-14।

"https://sa.wiktionary.org/w/index.php?title=प्रहरण&oldid=502924" इत्यस्माद् प्रतिप्राप्तम्