यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसनम्, क्ली, (प्र + हस् + भावे ल्युट् ।) प्रहासः । (प्रहसत्यत्रानेन वा । प्र + हस् + आधारे करणे वा ल्युट् ।) रूपकभेदः । परिहासः । इति मेदिनी । ने, १९० ॥ आक्षेपः । इति हेमचन्द्रः ॥ रूपकभेदस्य लक्षणं यथा, -- “भाणवत्सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्म्मिते । भवेत् प्रहसने वृत्तं निन्द्यानां कविकल्पितम् ॥ तत्र नारभटीनापि विस्कम्भकप्रवेशकौ । अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ॥ तपस्विभगवद्बिप्रप्रभृतिष्वत्र नायकः । एको यत्र भवेद्दृष्टो हास्यं तच्छद्धमुच्यते ॥” इति साहित्यदर्पणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसन¦ न॰ प्र + हस--भावे आधारे वा ल्युट्।

१ प्रकर्षेण हासेपरिहासे

२ दृश्यकाव्यरूपकभेदे मेदि॰।

३ आक्षेपे हेमच॰रूपकभेदस्य लक्षणमुक्तं सा॰ द॰ यथा
“भाणवत् सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम्। भवेत्प्रसहनं वृत्तं निन्द्यानां कविकल्पितम्। अत्र नारभटीनापि विष्कम्भकप्रबेशकौ। अङ्गी हास्यरसस्तत्र वीथ्य-ङ्गानां स्थितिर्न वा”। तत्र
“तपस्विभगवद्विप्रप्रभृतिस्तत्र नायकः। एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुःच्यते” यथा कन्दर्पकेलिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसन¦ n. (-नं)
1. Loud, violent or hearty laughter.
2. Mirth, merri- ment.
3. Sarcasm, satire, as a branch of rhetorical composition.
4. Reproof, ridicule, irony.
5. A farce, a comedy. It is thus defined in Sa4hitya Darpana:--भाणवत् सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम् | भवेत् प्रहसनं वृतं निन्द्यानां कविकल्पितम् | E. प्र before, हस् to laugh, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसनम् [prahasanam], 1 Loud or violent laughter, laughing, mirth.

Ridicule, mockery, irony, joke; धिक् प्रहसनम् U.4.

Satire, satirical writing,

A farce, a kind of low comedy; S. D. thus defines it: भाणवत्संधिसंध्यङ्ग- लास्याङ्गाङ्कैर्विनिर्मितम् । भवेत् प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ॥ 533et seq. e. g. कन्दर्पकेलि.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसन/ प्र- n. laughter , mirth , mockery , derision Uttarar. Hit. ( नम्, enclit. after a finite verb g. गोत्रा-दि; नेकृ, to mock , deride g. सा-क्षाद्-आदिKa1s3. )

प्रहसन/ प्र- n. (in rhet. )satire , sarcasm

प्रहसन/ प्र- n. ( esp. ) a kind of comedy or farce Das3ar. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रहसन&oldid=502936" इत्यस्माद् प्रतिप्राप्तम्