यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहारः, पुं, (प्रहरणमिति । प्र + हृ + घञ् ।) आघातः । यथा, मार्कण्डेये । “करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहार¦ पु॰ पू + हृ--भावे घञ्। आथाते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहार¦ m. (-रः)
1. Striking.
2. Wounding, killing.
3. A blow, a knock, a stroke.
4. A cut, a thrust.
5. A kick.
6. Suiting, fitting. E. प्र before, हृ to take, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहारः [prahārḥ], 1 Striking, beating, hitting; मतकल्पः प्रहारार्तो जीवन्नपि विशुद्ध्यति Y.3.248.

Wounding, killing.

A stroke, blow, hit, knock, thump; प्रहारमूर्च्छापगमे रथस्थाः R.7.44; मुष्टिप्रहार, तलप्रहार &c.

A cut or thrust, as in खड्गप्रहार.

A kick; as in पादप्रहार; लत्ताप्रहार.

Shooting.

A battle (रण); प्रहारे च पराक्रान्तः शूरः पञ्चत्वमागतः Rām.4.23.12.

A Necklace. -Comp. -आर्त a. wounded by a blow. (-र्तम्) acute pain caused by a wound.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहार/ प्र-हार See. प्र-हृ.

प्रहार/ प्र-हार m. striking , hitting , fighting Vcar.

प्रहार/ प्र-हार m. a stroke , blow , thump , knock , kick etc. (" with " comp. ; " on " loc. or comp.) Mn. Ya1jn5. MBh. etc.

प्रहार/ प्र-हार m. a necklace Dharmas3.

"https://sa.wiktionary.org/w/index.php?title=प्रहार&oldid=502945" इत्यस्माद् प्रतिप्राप्तम्