यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहिः, पुं, (प्रकर्षेण ह्रियतेऽत्रेति । प्र + हृ + “प्रहरतेः कूपे ।” उणा० ४ । १३४ । इति इण् । स च डित् ।) कूपः । इत्यमरः । १ । १० । २६ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि पुं।

कूपः

समानार्थक:अन्धु,प्रहि,कूप,उदपान

1।10।26।2।2

आहावस्तु निपानं स्यादुपकूपजलाशये। पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा॥

अवयव : कूपस्यान्तरे_रज्ज्वादिधारणार्थदारुयन्त्रः,कूपमुखे_इष्टकादिभिर्बद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि¦ पु॰ प्रह्रियते अत्र प्र + हृ--आधारे इन् डिच्च। कूपे अमरः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि¦ m. (-हिः) A well. E. प्र before, हृ to take, una4di aff. इन्, and the final of the radical rejected.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि [prahi], 5 P.

To send forth, propel.

To throw, discharge, shoot; विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलं प्रजिघाय R.15.21; Bk.15.121.

To send, despatch; हरिरस्मै हरिणीं सुराङ्गनां प्रजिघाय R.8.79;11.49;12.84; Bk. 15.14.

To turn the eyes towards.

प्रहिः [prahiḥ], A well.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि/ प्र- P. A1. -हिणोति, -हिणुते: -हिण्वति, -हिण्वते(See. Pa1n2. 8-4 , 15 ; pf. -जिघायKaushUp. ; 1. sg. pr. A1. -हिषेRV. ; Aor. P. प्रा-हैत्AV. ; Impv. प्र-हेलRV. ; inf. प्र-ह्येib. ) , to urge on , incite RV. ; to direct , command La1t2y. KaushUp. Page701,1; to convey or send to , furnish , procure. bestow on( dat. ) RV. etc. ; to hurl , cast , throw upon , discharge at( dat. or loc ) Ka1v. Pur. ; to turn the eyes towards( acc. ) Ka1d. ; to dispatch (messengers) , drive away , dismiss , send to( acc. with or without प्रतिdat. gen. with or without अन्तिकम्or पार्श्वम्)or in order to( dat. or inf. ) RV. etc. ; ( A1. )to rush on RV. ; to forsake(= प्र. 3. हा) BhP. : Caus. aor. प्रा-जीहयत्Pat. : Desid. of Caus. प्र-जिघाययिषतिib.

प्रहि/ प्र-हि m. (according to Un2. , iv , 134 fr. प्र-हृ, but See. प्र-धि)a well.

"https://sa.wiktionary.org/w/index.php?title=प्रहि&oldid=502953" इत्यस्माद् प्रतिप्राप्तम्