यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्तिः, स्त्री, (प्र + आप् + क्तिन् ।) उदयः । (यथा, महाभारते । १४ । ४८ । ३ । “गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥”) धनादिवृद्धिः । अधिगमः । लाभः । इत्यमर- भरतौ ॥ प्रापणम् । (यथा, मनुः । ९ । १०३ । “एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥”) संहतिः । इति शब्दरत्नावली ॥ अणिमाद्यष्टैश्व- र्य्यान्तर्गतैश्वर्य्यविशेषः । स च अभीप्सितप्राप- णम् । इति हेमचन्द्रो भरतश्च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्ति स्त्री।

सिद्धिः

समानार्थक:अणिमन्,महिमन्,गरिमन्,लघिमन्,प्राप्ति,प्राकाम्य,ईशित्व,वशित्व

1।1।36।3।1

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

वैशिष्ट्य : शिवः

 : अणुताद्यष्टविधप्रभावः

पदार्थ-विभागः : शक्तिः

प्राप्ति स्त्री।

उदयः

समानार्थक:प्राप्ति

3।3।69।1।1

उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे। वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि॥

पदार्थ-विभागः : , क्रिया

प्राप्ति स्त्री।

अधिकफलम्

समानार्थक:लाभ,अधिक,फल,प्राप्ति

3।3।69।1।1

उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे। वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्ति¦ स्त्री प्र + आप--भावे क्तिन्।

१ उदये

२ धनादिवृद्धौ

३ लाभे च अमरः।

४ प्रापणे

५ संहतौ शब्दरत्ना॰ अणि-माद्यष्टविधैश्वर्य्यमध्ये

६ ऐश्वर्य्यभेदे ऐश्वर्य्यशब्दे दृश्यम्। बार्हद्रथजरासन्ध्यनृपसुताभेदे

७ कंसकलत्रभेदे भा॰ स॰

१३ अ॰। हरिवं॰

९१ अ॰
“अप्राप्तस्यैव या प्राप्तिः सैवसंयोग उच्यते” भामा॰ उक्ते

८ संयोगस्वरूपे द्रव्यगुणमेदेच। सा॰ द॰ उक्ते

९ मुखाङ्गभेदे
“युक्तिः प्राप्तिः समाधान-मिति” मुखाङ्गान्युद्दिश्य
“संप्रधारणा चार्थानां युक्तिः,प्राप्तिः सुखागमः” लक्षिता। कामस्य भार्य्याभेदे भा॰आ॰

३६ अ॰। नील॰ ता॰ उक्ते

८ सहमभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्ति¦ f. (-प्तिः)
1. Gain, profit.
2. Acquiring, getting, obtaining.
2. Im- provement, success.
4. Rise, ascent.
5. Collection, assemblage, quantity.
6. Happy denouement, successful termination of a plot.
7. Guessing, discovering from a hint.
8. One of the eight super- human faculties, the power of obtaining everything. E. प्र before, आप् to get or obtain, aff. क्तिन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्तिः [prāptiḥ], f.

Obtaining, acquisition gain, attainment, profit; द्रव्य˚, यशः˚, सुख˚ &c.; अप्राप्तस्यैव या प्राप्तिः सैव संयोग उच्यते Bhāṣā. P.

Reaching or attaining to.

Arrival, coming to.

Finding, meeting with.

Range, reach.

A guess, conjecture.

Lot, share, portion.

Fortune, luck.

Rise, production.

The power of obtaining anything (one of the eight Siddhis, q. v.).

Union, collection (संहति).

The result of actions done in a former life.

Fate, destiny; पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति Pt.2.127.

Being valid, holding good, application (as of a rule).

The successful termination of a plot (सुखागम).

(In Rhet.) A conjecture based on the observation of a particular thing.

(In astrol.) N. of the 11th lunar mansion.-Comp. -आशा the hope of obtaining anything (regarded as part of the development of the plot of a play); उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसंभवा S. D.6.-समम् a particular Jāti in Nyāya.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्ति/ प्रा f. advent , occurrence AV. Ya1jn5. Pan5cat.

प्राप्ति/ प्रा f. reach , range , extent Su1ryas.

प्राप्ति/ प्रा f. reaching , arrival at( comp. ) R.

प्राप्ति/ प्रा f. the power (of the wind) to enter or penetrate everywhere BhP.

प्राप्ति/ प्रा f. the power of obtaining everything (one of the 8 superhuman faculties) Ma1rkP. Vet. MWB. 245

प्राप्ति/ प्रा f. saving , rescue or deliverance from( abl. ) Ratna7v.

प्राप्ति/ प्रा f. attaining to , obtaining , meeting with , finding , acquisition , gain Mn. MBh. etc.

प्राप्ति/ प्रा f. the being met with or found Nya1yas. Sch.

प्राप्ति/ प्रा f. discovery , determination Su1ryas.

प्राप्ति/ प्रा f. obtainment , validity , holding good (of a rule) Ka1tyS3r. Pa1n2. APra1t.

प्राप्ति/ प्रा f. (in dram. ) a joyful event , successful termination of a plot( Das3ar. )

प्राप्ति/ प्रा f. a conjecture based on the observation of a particular thing. Sa1h.

प्राप्ति/ प्रा f. lot , fortune , luck S3vetUp. MBh.

प्राप्ति/ प्रा f. (in astrol. ) N. of the 11th lunar mansion Var.

प्राप्ति/ प्रा f. a collection(= संहति) L.

प्राप्ति/ प्रा f. N. of the wife of शम(son of धर्म) MBh.

प्राप्ति/ प्रा f. of a daughter of जरा-संधHariv. Pur.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of जरासन्ध and queen of Kamsa. After Kamsa's death she went to her father's house and reported the circumstance under which he was killed. भा. X. ५०. 1-2; Vi. V. २२. 1.
(II)--a siddhi devi. Br. IV. १९. 4; ४४. १०८. [page२-445+ २६]
(III)--one of the eight योगैश्वर्यस् Va1. १३. 3, १३.
(IV)--one of the ten branches of the सुपार group of Devas. वा. १००. ९४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRĀPTI : A wife of Kaṁsa. Kaṁsa had two wives and the other was called Asti. (10th Skandha, Bhāgavata).


_______________________________
*9th word in left half of page 603 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्राप्ति&oldid=433414" इत्यस्माद् प्रतिप्राप्तम्