यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियः, पुं, (प्रीणातीति । प्री + “इगुपधज्ञाप्री- किरः कः ।” ३ । १ । १३५ । इति कः ।) भर्त्ता । इत्यमरः । २ । ६ । ३५ ॥ (यथा, आर्य्यासप्तशत्याम् । ३४७ । “प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक- मुकुलितैरङ्गैः । प्रियसङ्गाय स्फुरितां वियोगिणी वामबाहु- लताम् ॥” जामाता । यथा, मनुः । ३ । ११९ । “राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् । अर्हयेन्मधुपर्केण परिसंवत्सरात् पुनः ॥” कार्त्तिकेयः । यथा, महाभारते स्कन्दनामानु- कीर्त्तने । ३ । २३१ । ५ । “अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ॥”) मृगविशेषः । इति जटाधरः ॥ जीवकौषधम् । इति राजनिर्घण्टः ॥ ऋद्धिनामौषधम् । हृद्ये, त्रि । इति मेदिनी ॥ (यथा, महाभारते । “सत्यं ब्रूयात् प्रियं ब्रूयात् नब्रूयात् सत्यमप्रियम् । प्रियञ्च नानृतं ब्रूयादेष धर्म्मः सनातनः ॥”) प्रियोऽप्रियश्च कार्य्यवशाद्भवति । यथा, -- “न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये । काले कार्य्यवशात् सर्व्वे भवन्त्येवाप्रियाः प्रियाः ॥” इति श्रीकृष्णजन्मखण्डे ५ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिय पुं।

पतिः

समानार्थक:धव,प्रिय,पति,भर्तृ

2।6।35।2।2

ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः। धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ॥

पत्नी : पत्नी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रिय वि।

प्रियम्

समानार्थक:अभीष्ट,अभीप्सित,हृद्य,दयित,वल्लभ,प्रिय,मधुर

3।1।53।2।6

तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्. अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्.।

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिय¦ mfn. (-यः-या-यं) Beloved, dear, desired. m. (-यः)
1. A husband a lover.
2. A sort of drug, commonly Ridd'hi
3. A sort of deer. f. (-या)
1. A woman.
2. A wife or mistress.
3. Small cardamoms.
4. News, information.
5. Arabian jasmine.
6. Spirituous or vinous liquor.
7. A species of the Supratishtha4 metre. E. प्री to please, aff. क, and the vowel made short.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिय [priya], a. [प्रीणाति प्रि-तर्पणे क] (compar. प्रेयस्, superl. प्रेष्ठ)

Dear, beloved, liked, welcome, favourite; बन्धुप्रियाम् Ku.1.26; प्रकृत्यैव प्रिया सीता रामस्यासीन्महात्मनः Rām; R.3.29.

Pleasing, agreeable; तामूचतुस्ते प्रियमप्यमिथ्या R.14.6.

Fond of, liking, loving, devoted or attached to; प्रियमण्डना Ś.4.9.; प्रियारामा वैदेही U.2.

Dear, expensive.

Ved. Customary, familar, usual.

यः A lover, husband; स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु Me.28.

A kind of deer.

A son-in-law (जामाता); Ms.3.119 (com.).

या A beloved (wife), wife, mistress; प्रिये चारुशीले प्रिये रम्यशीले प्रिये Gīt. 1.

A woman in general.

Small cardamoms.

News, information.

Spirituous liquor.

A kind of jasmine.

यम् Love.

Kindness, service, favour; प्रियमाचरितं लते त्वया मे V.1.16; मत्प्रियार्थं यियासोः Me.22; प्रियं मे प्रियं मे 'a good service done to me'; प्रिय- चिकीर्षवः Bg.1.23; U.3.26; Pt.1.193,365.

Pleasing or gladsome news; विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् R.12. 91; प्रियनिवेदयितारम् Ś.4.

Pleasure; प्रियं प्राप्तो दशाननः Rām.7.23.15. -यम् ind. In a pleasing or agreeable manner. -प्रियेण ind. Willingly. -Comp. -अतिथि a. hospitable. -अन्नम् dear food or provisions. -अन्नत्वम् dearth, scarcity; Bṛi. S. -अपायः absence or loss of a beloved object. -अप्रियः a. Pleasant and unpleasant, agreeable and disagreeable (feelings &c.). (-यम्) service and disservice, favour and injury. -अम्बुः the mango tree. (-a.) fond of water. -अर्थम् ind. as a favour. -अर्ह a.

deserving love or kindness; U.3.

amiable. (-र्हः) N. of Viṣṇu. -असु a. fond of life.-आख्य a. announcing good news. -आख्यानम्, -आख्या- निकम् agreeable news; Pratimā.1. -आत्मन् a. amiable, pleasant, agreeable. -आधानम् a friendly office; आत्मनीव प्रियाधानमेतन्मैत्रीमहाव्रतम् Mv.5.59. -आलापिन् a. speaking kindly or agreeably. -आसु a. fond of life.-उक्तिः f., -उदितम् a kind or friendly speech, flattering remarks. -उपपत्तिः f. a happy or pleasant occurrence. -उपभोगः enjoyment of a lover or mistress; प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् R.12.22. -एषिन् a.

desirous of pleasing or doing service.

friendly, affectionate. -कर a. giving or causing pleasure.-कर्मन् a. acting in a kind or friendly manner. (-n.) the action of a lover. -कलत्रः a husband who is fond of his wife, whe loves her dearly. -कलह a. quarrelsome. -काम a. friendly disposed, desirous of rendering service. -कार a.

acting kindly, doing good to,

favourable, suitable. -कारक, -कारिन् a. acting or treating kindly. (-m.) a friend, benefactor; प्रियकारक भद्रं ते Pt.4.76. -कृत् m.

one who does good, a friend, benefactor.

N. of Viṣṇu. -जनः a beloved or dear person. -जानिः a husband who dearly loves his wife, a gallant. -जीव a. living long, long-lived. (-वः) Colasanthes Indica (Mar. टेंटू). -जीविता love of life.-तोषणः a kind of coitus or mode of sexual enjoyment.-दत्ता a mystical name of the earth; Mb. -दर्श a. pleasant to look at; प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः Mb.5.9.21. -दर्शन a. pleasing to look at, of pleasing appearance, good-looking, lovely, handsome; अहो प्रिय- दर्शनः कुमारः U.5.; R.1.47; Ś.3.9; एवमुत्सुको$पि प्रियदर्शनो देवः Ś6.

(नः) a parrot.

a kind of date tree.

N. of a prince of the Gandharvas; अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य R.5.33.

A plant growing on trees and stones (Mar. दगडफूल). (-नम्) the sight of a beloved object; अमृतं प्रियदर्शनम् Pt.1.128. (-नी) a bird, Gracula religiosa. -दर्शिन् a. looking kindly upon anything. (-m.) an epithet of king Aśoka. -देवन a. fond of gambling. -धन्वः an epithet of Śiva. -निवेदनम् good tidings. -पुत्रः a kind of bird. -प्रश्नः a kind inquiry (about welfare). -प्रसादनम् propitiation of a husband. -प्राय a. exceedingly kind or courteous; प्रियप्राया वृत्तिः U.2.2. (-यम्) eloquence in language.-प्रायस् n. a very agreeable speech, as of a lover to his mistress. -प्रेप्सु a. wishing to secure one's desired object. -भावः feeling of love; प्रियभावः स तु तया स्वगुणैरेव वर्धितः U.6.31. -भाषणम् kind or agreeable words.-भाषिन् a. speaking sweet words. -मण्डन a. fond of ornaments; नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् Ś.4.9.-मधु a. fond of liquor. (-धुः) an epithet of Balarāma.-रण a. warlike, heroic. -वक्तृ a. flattering, a flatterer. -वचन a. speaking kind or agreeable words. (-नम्) kind, coaxing or endearing words; प्रियवचनकृतो$- पि योषितां दयितजनानुनयो रसादृते (प्रविशति हृदयं न) V.2.22.-वयस्यः a dear friend. -वर्णी the plant called प्रियङ्गु.-वस्तु n. a beloved object. -वाच् a. speaking kindly, affable in address. (-f.) kind or agreeable words.-वादिका a kind of musical instrument. -वादिन् a. speaking kind or pleasing words, a flatterer; सुलभाः पुरुषा राजन् सततं प्रियवादिनः Rām. (-नी) a kind of bird. (Mar. मैना, साळुंखी). -श्रवस् m. an epithet of Kṛiṣṇa; प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः Bhāg.1.6.34. -संवासः the society of a beloved person.

सखः a dear friend.

the Khadira tree. (-खी f.) a female friend, a lady' confidante. -सत्य a.

a lover of truth.

pleasant though true.

संदेशः a friendly message, the message of a lover.

the tree called चम्पक. -संप्रहार a. fond of litigation. -समागमः union with a beloved object or person. -सहचरी a beloved wife. -साहस a. adventurous. -सुहृद् m. a dear or bosom friend. -स्वप्न a. fond of sleep; अकाले वोधितो भ्रात्रा प्रियंस्वप्नो वृथा भवान् R.12. 81. -हित a. at once agreeable and salutary.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिय प्रियालSee. under1. प्रीbelow.

प्रिय mf( आ)n. beloved , dear to( gen. loc. dat. or comp. ) , liked , favourite , wanted , own RV. etc. etc. (with abl. " dearer than " R. Katha1s. Pan5cat. ; प्रियं-कृA1. कुरुते, either " to gain the affection of , win as a friend " RV. ; or " to feel affection for , love more and more " MBh. )

प्रिय mf( आ)n. dear , expensive , high in price(See. प्रिय-धान्यक, प्रिया-न्न-त्व)

प्रिय mf( आ)n. fond of attached or devoted to( loc. ) RV. ( id. in comp. , either ibc. e.g. प्रिय-देवन, " fond of playing " , or ifc. e.g. अक्ष-प्रिय, " fond of dice " See. Pa1n2. 2-2 , 35 Va1rtt. 2 ; ifc. also = pleasant , agreeable e.g. गमन-प्रिय, " pleasant to go " , vi , 2 , 15 Sch. )

प्रिय m. a friend Gaut.

प्रिय m. a lover , husband MBh. Ka1v. etc.

प्रिय m. a son-in-law Mn. iii , 119 ( Kull. )

प्रिय m. a kind of deer L.

प्रिय m. N. of 2 medicinal plants L.

प्रिय n. love , kindness , favour , pleasure MBh. Ka1v. etc.

प्रिय n. ( एण) id.

प्रिय n. willingly Hit. ( v.l. , also प्रिय-प्रियेणPa1n2. 8-1 , 13 ).

"https://sa.wiktionary.org/w/index.php?title=प्रिय&oldid=503022" इत्यस्माद् प्रतिप्राप्तम्