यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियकार¦ mfn. (-रः-री-रं)
1. Kind, favourable, affectionate, doing good to, or treating kindly.
2. Suiting, congenial. E. प्रिय, and कृ to do, अण् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियकार/ प्रिय--कार mfn. doing a -kkindness or a favour to( gen. ) MBh.

प्रियकार/ प्रिय--कार mfn. congenial , suiting W.

"https://sa.wiktionary.org/w/index.php?title=प्रियकार&oldid=370740" इत्यस्माद् प्रतिप्राप्तम्