यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री, क तर्पणे । इति कविकल्पद्रुमः ॥ (चुरा० पर०-सक०-अनिट् ।) क, यं प्राययन्ति कवि- सूक्तिरसायनानि । इति हलायुधः ॥ प्रीणयत्य- पीति केचित् । इति दुर्गादासः ॥

प्री, ङ य प्रीतौ । कान्तौ । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।) प्रीतिरिह प्रीतीभावः । ङ य, यः प्रीयते प्रणयिषु । इति हलायुधः । इति दुर्गादासः ॥

प्री, ञ तर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-अनिट् ।) ञ, प्रयति प्रयते । इति दुर्गादासः ॥

प्री, ञ ग कान्तौ । तर्पणे । इति कविकल्पद्रुमः ॥ (क्र्या०-उभ०-अक०-सक० च-अनिट् ।) तर्पण- मिह प्रीतीभावः प्रीतीकरणञ्च । ञ ग, प्रभुः प्रीणातु विश्वभुक् । प्रीणाति बान्धवजनानिति हलायुधः । प्रीणीते । इति दुर्गादासः ॥

प्रीः, स्त्री, (प्री + क्विप् ।) प्रीतिः । इति कन- धातुटीकायां दुर्गादासः ॥ प्रथमा विभक्तिः । यथा, “त्रिशः प्रीद्बीत्रीचीपीषीप्त्यः । स्यादीनि त्रीणि त्रीणि क्रमात् प्रीद्वीत्रीचीपीषीप्ती- संज्ञानि स्युः ।” इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री¦ तर्पणे भ्वा॰ उभ॰ सक॰ अनिट्। प्रयति ते अप्तैपीत् अप्रैष्टपिप्राय पिप्रिये[Page4532-b+ 38]

प्री¦ प्रीतौ कान्तौ (इच्छायाम्) सक॰ दिवा॰ आत्म॰ अनिट्। प्रीयते अपैष्ट पिप्रिये।

प्री¦ तर्पणे सक॰ कान्तौ तृप्तौ अक॰ क्र्या॰ उभ॰ अनिट्। प्री-णाति प्रीणीते अप्रैषीत् अप्रैष्ट पिप्राय पिप्रिये। प्रीतः। णिच्बुक्। प्रीणयति ते।

प्री¦ तर्पणे सक॰ चु॰ उभ॰ अनिट्। प्राययति ते अपिप्रयत्--ते। अबापि नुक् प्रीणयतीत्येके।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री (ङ) प्रीङ्¦ r. 4th cl. (प्रीयते) (ञ) प्रीञ् r. 9th cl. (प्रीणाति प्रीणीते) and 1st and 10th cls. (प्रियति-ते प्राययति-ते) or प्रीणयति
1. To please, to delight, to satisfy.
2. To be pleased or satisfied.
3. To desire or love.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री [prī], I. 9 U. (प्रीणाति, प्रीणीते, प्रीत)

To please, delight, satisfy, gladden; प्रीणाति यः सुचरितैः पितरं स पुत्रः Bh.2.68; सस्नुः पितॄन् पिप्रियुरापगासु Bk.3.38;5.14;7.64.

To be pleased, take delight in; कच्चिन् मनस्ते प्रीणाति वनवासे Mb.

To act kindly towards, show kindness towards.

To be cheerful or gay. -Caus. (प्रीणयति-ते) To please, satisfy &c. -II. 4 Ā. (प्रीयते, strictly a passive voice of the root प्री)

To be satisfied or pleased, be gratified; प्रकाममप्रीयत यज्वनां प्रियः Śi.1.17; R.15. 3;19.3; Y.1.245.

To feel affection for, love; स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः Mb.12.138.54.

To assent, be satisfied. -III. 1 P. To please, gratify &c. -IV. 1 U. (प्राययति-ते) To please; L. D. B.

प्री [prī], a. kind, delighted (as घृतप्री).

प्रीः [prīḥ], f. (= प्रीतिः q. v.); L. D. B.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्री cl.9 P. A1. ( Dha1tup. xxxi , 2 ) प्रीणाति, प्रीणीते; cl.4 A1. ( xxvi , 35 ) प्रीयते(rather Pass. ; ep. and mc. also तिand प्रियते, ति; pf. पिप्रिये, p. याणSubj. पिप्रयत्; Impv. पिप्रयस्वor प्रीहिRV. ; aor. अप्रैषीत्Br. Subj. प्रेषत्RV. Page710,1 ; अप्रेष्टGr. ; fut. प्रेष्यति, ते, प्रेताib. ) P. to please , gladden , delight gratify , cheer , comfort , soothe , propitiate RV. etc. ; (mostly A1. प्रीयते)to be pleased or satisfied with , delight in , enjoy( gen. instr. loc. or abl. ) ib. ; ( A1. ; ep. and mc. also P. and प्रि)to like , love , be kind to( acc. ) MBh. R. : Caus. प्रीणयति( प्रापयतिSiddh. , प्राययतिVop. ) , to please , delight gratify , propitiate A1s3vGr2. Ya1jn5. MBh. etc. ; to refresh , comfort Car. : Desid. पिप्रीषति, to wish to please or propitiate RV. : Intens. पेप्रीयते, पेप्रयीति, पेप्रेतिGr. ([ cf. Goth. frijo7n , frijo7nds ; Germ. friunt , freund ; Angl.Sax. freo4nd ; Eng. friend ; Slav. prijati ; Lith. pre0telius etc. ])

प्री mfn. ( ifc. )kind , delighted(See. अधप्री, कध-प्री, घृत-प्रीetc. )

"https://sa.wiktionary.org/w/index.php?title=प्री&oldid=503026" इत्यस्माद् प्रतिप्राप्तम्