यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्यः, त्रि, (प्र + ईष् + कर्म्मणि ण्यत् ।) दासः । इत्यमरः । २ । १० । १७ ॥ (यथा, मनौ । ३ । १५३ । “प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ॥”) प्रेरणीयश्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रे(प्रै)ष्य¦ त्रि॰ प्र + इष--कर्मणि ण्यत् वृद्धिः ईष--वा ण्यत् गुणः।

१ प्रेरणीये नियोज्ये

२ दामे अमरः। भावे यत्।

३ प्रे-रणे न॰ तत्करोति कृ--ट। प्रेष्यकर नियोगकारके
“यन्तुः षुएष्यकराहयः” भा॰ द्रो॰

२३ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्य¦ m. (-ष्यः) A servant. E. प्र before, इष् to go, or प्रेष् to send, aff. ण्यत्; also प्रैष्य |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्य [prēṣya], a. To be ordered, sent, despatched &c.

ष्यः A servant, menial, slave; प्रेष्यः प्रतीपोधिकृतः प्रमादी त्याज्या अमी यश्च कृतं न वेत्ति Pt.1.424.

A messenger. -ष्या A female servant, hand-maid.

ष्यम् Sending on a mission.

Servitude. -Comp. -जनः servants taken collectively. -भावः capacity of a servant, servitude, bondage; प्रेष्यभावेन नामेयं देवीशब्दक्षमा सती M.5.12.

वधूः the wife of a servant.

a female servant, handmaid. -वर्गः the body or servants, suite, train.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्य/ प्रे mfn. to be sent or dispatched , fit for a messenger Katha1s.

प्रेष्य/ प्रे m. a servant , menial , slave( f( आ). a female servant , handmaid) MBh. Ka1v. etc.

प्रेष्य/ प्रे n. servitude Ya1jn5. (in शूद्र-प्र्v.l. for -प्रैष्य)

प्रेष्य/ प्रे n. behest , command(See. next)

प्रेष्य/ प्रे m. a servant Prab.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Preṣya (‘to be sent’ on an errand) denotes a menial servant or slave, being applied in the Aitareya Brāhmaṇa[१] to the Śūdra. In the Atharvaveda[२] the adjective praiṣya, ‘menial,’ occurs.

  1. vii. 29. See also Kauṣītaki Brāhmaṇa, xvii. 1.
  2. v. 22, 14.
"https://sa.wiktionary.org/w/index.php?title=प्रेष्य&oldid=474027" इत्यस्माद् प्रतिप्राप्तम्