यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ, ऋ ञ पर्य्यापणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-अक०-सेट् ।) रेफयुक्तः । ऋ, अपुप्रोथत् । ञ, प्रोथति प्रोथते । पर्य्यापणं सामर्थ्यम् । पुप्रो- थास्मै न कश्चन । पर्य्यापणं परिपूर्णता । इति गोविन्दभट्टः । इति दुर्गादासः ॥

प्रोथः, पुं, क्ली, (प्रवते इति । प्रुङ् गतौ + “तिथ- पृष्ठगूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक् निपातनात् गुणः । यद्वा, प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) अश्वनासिका । इत्य- मरः । २ । ८ । ४९ ॥ (यथा, माघे ११ । ११ । “रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥” शूकरनासिकापि । यथा, देवीभागवते । ५ । २८ । २५ । “वाराही शूकराकारा गूढप्रोथा सटाभृता ॥”)

प्रोथः, पुं, (प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । यद्वा, प्रुङ् गतौ + “तिथपृष्ठमूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक् । निपानात् गुणः ।) कटी । इति मेदिनी । थे, १० ॥ शाटकः । इति त्रिकाण्डशेषः ॥ स्त्रीगर्भः । इति विश्वः ॥ गर्त्तः । भीषणम् । स्फिक् । अश्वमुखम् । इति संक्षिप्त- सारोणादिवृत्तिः ॥

प्रोथः, त्रि, (प्रवते इति । प्रुङ् गतौ + “तिथपृष्ठ- गूथयूथप्रोथाः ।” उणा ० २ । १२ । इति थक् । निपातनात् गुणः ।) अध्वगः । इति मेदिनी । थे, १० ॥ प्रथितः । इति त्रिकाण्डशेषः ॥ स्थापितः । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ पुं-नपुं।

अश्वनासिका

समानार्थक:घोणा,प्रोथ

2।8।49।1।3

गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्. कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ¦ परिपूर्णतायाम् सामर्थ्ये च भ्वा॰ उभ॰ अक॰ मेट्। प्रो-थति ते अप्रोथीत् अप्रोथिष्ट पुप्रोथ थे। ऋदित् चङिन ह्रस्वः। अपुप्रोथत् त।

प्रोथ¦ पु॰ न॰ प्रु + थक्।

१ प्रस्थिते
“वृक्षान्तसुदकान्तञ्च प्रियंप्रोथमनुव्रजेत्”।

२ अश्वनासिकायाम् अमरः।

३ कट्यांपु॰ मेदि॰

४ शाटके पु॰ त्रिका॰।

५ स्त्रीगर्भे पु॰ विश्वः

६ गर्त्ते

७ भीषणे

८ स्फिग्देशे

९ अश्वमुखे च संक्षिप्तसारः

१० पथिके त्रि॰

११ प्रथिते त्रि॰ त्रिका॰

१२ स्थापिते त्रि॰सि॰ कौ॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ (ऋ) प्रोथृ¦ r. 1st. cl. (प्रोथति-ते)
1. To be able, adequate or competent.
2. To complete or ample.
3. To destroy, to subdue or overpower.

प्रोथ¦ mfn. (-थः-था-थं)
1. Travelling, wayfaring, a traveller.
2. Notorious, famous.
3. Placed, fixed. mn. (-थः-थं)
1. The nose of a horse or the tip of it.
2. The snout of a hog. m. (-थं)
1. The loins or hip.
2. Old clothes.
3. The embryo or fœtus.
4. An excavation. E. प्रु to go, Una4di aff. थक् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ [prōtha], a.

Famous, well-known.

Placed, fixed.

Travelling, going out on a journey, wayfaring; वृक्षान्तमुदकान्तं च प्रियं प्रोथमनुव्रजेत् Tv.

थः, थम् The nose or nostrils of a horse; चलाचलप्रोथतया महीभृते स्ववेगदर्पानिव वक्तुमुत्सुकम् N.1.6; Śi.11.11;12.73; विपुलप्रोथललाट- कटपुरस्कम् Bu. Ch.5.73.

The snout of a hog; निध्नन् प्रोथेन पृथिवीं विलिखंश्चरणैरपि Mb.3.167.19.

थः The hip, buttocks.

An excavation.

A garment, old clothes.

Embryo.

Terror, fright.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ mn. ( g. अर्धर्चा-दि)the nostrils of a horse MBh. Var. (See. पृथु-प्)

प्रोथ mn. the snout of a hog MBh.

प्रोथ m. the loins or hip (of a man) Bhpr.

प्रोथ m. the womb L.

प्रोथ m. a cave L.

प्रोथ m. a petticoat L.

प्रोथ m. terror , fright L.

प्रोथ m. a traveller(?) L.

प्रोथ mfn. notorious , famous (?) W.

प्रोथ mfn. placed , fixed (?) ib.

प्रोथ etc. See. under प्रुथ्.

"https://sa.wiktionary.org/w/index.php?title=प्रोथ&oldid=503048" इत्यस्माद् प्रतिप्राप्तम्