यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवनः, त्रि, (प्लवते इति । प्लु + ल्यु ।) प्रवलः । क्रमनिम्नभूम्यादिः । यथा, -- “प्रागुदक्प्लवनां भूमिं कारयेत् यत्नतो नरः ॥” इति तिथ्यादितत्त्वे मत्स्यपुराणम् ॥ (क्ली, प्लु + ल्युट् । प्लवः । यथा, -- “शयनञ्चासनं वापि नेच्छेद्बापि द्रवोत्तरम् । नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवन¦ त्रि॰ प्लु--ल्यु।

१ निम्ने प्रबणे क्रमनिम्नतां गन्तरि
“प्रागुदक् प्लवनां भूमिं कारयेत् यत्नतो नरः” ति॰ त॰मत्स्यपु॰। भावे ल्युट्। जलोपरि गतौ न॰ (भाणा)।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवन¦ n. (-नं)
1. Jumping, leaping.
2. A deluge, an inundation.
3. Swimming, plunging into. E. प्लु to go, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवन [plavana], [प्लु-ल्युट्] a. Inclined, stooping down; प्रागुदक्- प्लवनां भूमिं कारयेत् यत्नतो नरः Matsya. P.

नम् Swimming.

Bathing, plunging into; आनन्दमन्दममृतप्लवना- दिवाभूत् Māl.1.19.

Flying.

Jumping, leaping.

A great flood, deluge.

A declivity.

One of a horse's paces (capering).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवन mf( आ)n. inclined , stooping down towards(See. प्राग्-उदक्-प्ल्)

प्लवन m. a monkey L.

प्लवन n. swimming , plunging into or bathing in( comp. ) MBh. Gi1t. Ra1jat. Sus3r.

प्लवन n. flying MBh. R.

प्लवन n. leaping , jumping over( comp. ) R.

प्लवन n. capering (one of a horse's paces) Sa1m2khyak. Sch.

प्लवन n. a kind of water Cyperus L.

"https://sa.wiktionary.org/w/index.php?title=प्लवन&oldid=375105" इत्यस्माद् प्रतिप्राप्तम्