यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्क, असद्व्यवहारे । शनैर्गतौ । इति कवि- कल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।) कोपधः । फक्कति खलः कुत्सितं व्यवहरतीत्यर्थः । फक्वति वृद्धो मन्दं गच्छतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्क¦ असदाचारे मन्दगतौ च भ्वा॰ पर॰ अक॰ सेट्। फक्कतिअफक्कोत् पफक्क।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्कः [phakkḥ], A cripple.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्क m. a cripple L.

"https://sa.wiktionary.org/w/index.php?title=फक्क&oldid=375561" इत्यस्माद् प्रतिप्राप्तम्