यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्क् [phakk], 1 P. (फक्कति, फक्कित)

To move slowly, go softly, glide, creep.

To act wrongly, behave ill.

To swell.

To have a preconceived opinion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फक्क् cl.1 P. ( Dha1tup. v , 1 )to swell (?) Prata1p. ; to creep , steal along L. ; to have a preconceived opinion(See. फक्किका)Page716,1; to act wrongly , behave ill L.

"https://sa.wiktionary.org/w/index.php?title=फक्क्&oldid=375585" इत्यस्माद् प्रतिप्राप्तम्