यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फटा, स्त्री, (फट + स्त्रियां टाप् ।) फणा । (यथा, पञ्चवन्त्रे । ३ । ८३ । “निर्व्विषेणापि सर्पेण कर्त्तव्या महती फटा । विषं भवति मा वास्तु फटाटोपो भयङ्करः ॥”) दम्भः । इति मेदिनी । टे, २३ ॥ कितवः । इति हेमचन्द्रः ॥ * ॥ “स्यात् पवर्गद्बितीयादि फटायान्तु स्फटापि च ॥” इतिभरतधृतशब्दभेदः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फटा f. id. MBh.

फटा f. a tooth L.

फटा f. a cheat (!) L.

"https://sa.wiktionary.org/w/index.php?title=फटा&oldid=375651" इत्यस्माद् प्रतिप्राप्तम्