यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिकार¦ पु॰ देशभेदे स च देशः वृ॰ सं॰

१४ अ॰ दक्षिणस्यामुक्तः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिकार m. pl. N. of a people Var. ( v.l. कर्णिकार).

"https://sa.wiktionary.org/w/index.php?title=फणिकार&oldid=375809" इत्यस्माद् प्रतिप्राप्तम्