यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिप्रियः, पुं, (फणिनां प्रियः भक्ष्यत्वात् ।) वायुः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिप्रिय¦ पु॰ फणिनां प्राणप्रदत्वात् प्रियः। वायौ शब्दर॰सर्पाणां वायुभक्षकत्वेन वायोस्तत्प्रियत्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिप्रिय¦ m. (-यः) Air, wind. E. फणि for फणी a snake, and प्रिय fond of.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिप्रिय/ फणि--प्रिय m. " -sspecies's friend " , the wind L.

"https://sa.wiktionary.org/w/index.php?title=फणिप्रिय&oldid=375908" इत्यस्माद् प्रतिप्राप्तम्