यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिमुख¦ न॰ फणिन इव मुखमस्य। स्तेय साधनोपयोगिनिमृत्तिकाक्षेपणार्थे यन्त्रभेदे दशकुमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिमुख¦ n. (-खं) An instrument for throwing earth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिमुख/ फणि--मुख n. " -sspecies's mouth " , a kind of spade used by housebreakers Das3.

"https://sa.wiktionary.org/w/index.php?title=फणिमुख&oldid=375947" इत्यस्माद् प्रतिप्राप्तम्