यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फर्फर¦ त्रि॰ स्फुर--अच् पृषो॰। अत्यन्तचले
“गण्डूषजलमात्रेण शफरी फर्फरायते” उद्भटः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फर्फर¦ mfn. (-रः-रा-रं) One moving quickly. E. स्फुर्-अच् |

"https://sa.wiktionary.org/w/index.php?title=फर्फर&oldid=376124" इत्यस्माद् प्रतिप्राप्तम्