यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फर्फरीकः, पुं, (स्फुरतीति । स्फुर स्फुरणे + “फर्फ- रीकादयश्च ।” उणा० ४ । २० । इति ईकन् धातोः फर्फरादेशश्च ।) चपेटः । मार्द्दवे, क्ली । इति मेदिनी । के, २०० ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फर्फरीक¦ न॰ स्फुर--ईकन्
“फर्फरीकादयश्च” उणा॰ नि॰।

१ नवपल्लवे उज्ज्वल॰।

२ चपेटे पु॰

३ मृदुत्वे न॰ मेदि॰।

४ पादुकायां स्त्री संक्षिप्तसारः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फर्फरीक¦ m. (-कः) The Palm of the hand with the fingers extended. n. (-कं) Young shoot or branch. f. (-का) A shoe.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फर्फरीकः [pharpharīkḥ], The palm of the hand with the fingers extended; Uṇ.4.2.

कम् A young shoot or branch.

Softness. -का A shoe.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फर्फरीक m. ( स्फर्, स्फुर्)the palm of the hand with the fingers extended Un2. iv , 20

फर्फरीक f. = मदनL.

फर्फरीक n. softness L.

फर्फरीक n. a young shoot or branch L. (See. पर्फरीक).

"https://sa.wiktionary.org/w/index.php?title=फर्फरीक&oldid=376137" इत्यस्माद् प्रतिप्राप्तम्