यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकम्, क्लो, पुं, (फल + संज्ञायां कन् ।) चर्म्म । इत्यमरः । २ । ८ । ९० ॥ ढाल इति भाषा ॥ (यथा, विष्णुपादादिकेशान्तवर्णनस्तोत्रे । ३३ । “शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रम् विभ्राणाः शस्त्रजालं मम ददतु हरेर्बाहवो मोहहानिम् ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकम् [phalakam], 1 A board, plank, slab, tablet; कालः काल्या भुवनफलके क्रीडति प्राणिशारैः Bh.3.39; द्यूत˚, चित्र˚ &c.

Any flat surface; चुम्ब्यमानकपोलफलकाम् K.218; धृत- मुग्धगण्डफलकैर्विबभुः Śi.9.47,37; cf. तट.

A shield; Rām.1.

A slab, tablet, leaf or page for writing upon.

The buttocks, hips.

The palm of the hand.

Fruit, result, consequence.

Profit, gain.

Menstruation.

The head of an arrow.

The pericarp of a lotus.

A broad and flat bone (of the forehead).

A wooden seat; तवार्हते तु फलकं कूर्चं वा$प्यथवा बृसी Mb.5.35.15.

Bark (as material for clothes). -Comp. -परिधानम् putting on a bark-garment. -पुरम् N. of a town in the east of India; P. VI.2.11; cf. फलपुर. -पाणि a. armed with a shield (as a warrior). -यन्त्रम् an astronomical instrument invented by Bhāskarāchārya. -सक्थ a. having a thigh as broad as a board.

"https://sa.wiktionary.org/w/index.php?title=फलकम्&oldid=376228" इत्यस्माद् प्रतिप्राप्तम्