यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकोष¦ पु॰ फलस्य सुष्कस्य कोष इव। सुष्कावरकचर्म-युते अण्डकोषे तद्वृद्धिहेतुसाह सुश्रुतः
“वातपित्तश्लेष्म-शोणितमेदोमूत्रान्त्रानिमित्ताः सप्त वृद्धयः। तासां मूत्रा-न्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः अधःप्रकुपितोऽन्यतमो हि दोषः फलकीषवाहिनीरभिप्रपद्यधमनीः फलकीषयोर्वृद्धिं जनयति तां वृद्धिमित्याचक्षते”।

"https://sa.wiktionary.org/w/index.php?title=फलकोष&oldid=376334" इत्यस्माद् प्रतिप्राप्तम्