यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलचोरकः, पुं, (फलं चोर इवास्य कन् ।) चोरक- नामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलचोरक¦ पु॰ फलं चोर इव यस्य कप्। चोरनामगन्धद्रव्येराजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलचोरक/ फल--चोरक m. a kind of perfume L.

"https://sa.wiktionary.org/w/index.php?title=फलचोरक&oldid=376403" इत्यस्माद् प्रतिप्राप्तम्