यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपाकः, पुं, (फलेषु पाकोऽस्य ।) करमर्द्दकः । इत्यमरटीकायां भरतः ॥ पानीयामलकम् । इति शब्दचन्द्रिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपाक¦ पु॰ फलेषु पाको यस्य।

१ करमर्दके भरतः

२ पानी-यमलके शब्दत्त॰।

६ त॰।

३ फलस्य पाके च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपाक¦ m. (-कः)
1. The ripening of fruit.
2. The fulness of conse- quences.
3. The Caronda. E. फल fruit and पाक ripening.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपाक/ फल--पाक m. the ripening of fruit(See. below)

फलपाक/ फल--पाक m. the fulfilment of consequences VarBr2S.

फलपाक/ फल--पाक m. Carissa Carandas L. (See. पाक-फलand कृष्ण-प्-फ्)

"https://sa.wiktionary.org/w/index.php?title=फलपाक&oldid=503063" इत्यस्माद् प्रतिप्राप्तम्