यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपाकी, [न्] पुं, (फलपाकोऽस्त्यस्येति । इनिः ।) गर्द्दभाण्डः । इति रत्नमाला ॥ (यथास्य पर्य्यायः । “नन्दीवृक्षस्ताम्रपाकी फलपाकी च पीतनः । गर्द्दभाण्डो गन्धमुण्डो द्बितीयः क्षिप्रपाक्यसौ ॥” इति च वैद्यकरत्नमालायाम्)

"https://sa.wiktionary.org/w/index.php?title=फलपाकी&oldid=152525" इत्यस्माद् प्रतिप्राप्तम्