यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपुष्पा, स्त्री, (फलानि पुष्पाणीवास्याः ।) पिण्ड- खर्ज्जूरी । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपुष्पा¦ स्त्री फलानि पुष्पाणीव यस्याः। पिण्डखर्जूर्य्याम्राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपुष्पा/ फल--पुष्पा f. a species of date tree L.

फलपुष्पा/ फल--पुष्पा f. Ipomoea Turpethum L.

"https://sa.wiktionary.org/w/index.php?title=फलपुष्पा&oldid=376590" इत्यस्माद् प्रतिप्राप्तम्