यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभूमिः, स्त्री, (फलाय कर्म्मफलभोगाय भूमिः ।) कर्म्मफलभोगस्थानम् । यथा, -- “भरतान्यैरावतानि विदेहाश्च कुरून् विना । वर्षाणि कर्म्मभूम्यः स्युः शेषाणि फलभूमयः ॥” इति हेमचन्द्रः । ४ । १२ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभूमि¦ स्त्री फलभोगार्थं कर्मफलभोगार्थं भूमिः। कर्मभूमिव्यतिरिक्ते भूदेशे
“भारवान्यैरावतानि विदेहाञ्चकुरून् विना। वर्षाणि कर्मभूम्यः स्युशेषाणि फलभूमयः” हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभूमि¦ f. (-मिः) Any region not included in the known continent, as heaven, hell, &c. E. फल fruit, (of actions,) and भूमि land.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभूमि/ फल--भूमि f. " retribution-land " , place of reward or punishment( i.e. heaven or hell) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=फलभूमि&oldid=376720" इत्यस्माद् प्रतिप्राप्तम्