यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभूमिः, स्त्री, (फलाय कर्म्मफलभोगाय भूमिः ।) कर्म्मफलभोगस्थानम् । यथा, -- “भरतान्यैरावतानि विदेहाश्च कुरून् विना । वर्षाणि कर्म्मभूम्यः स्युः शेषाणि फलभूमयः ॥” इति हेमचन्द्रः । ४ । १२ ॥

"https://sa.wiktionary.org/w/index.php?title=फलभूमिः&oldid=152539" इत्यस्माद् प्रतिप्राप्तम्