यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभोग¦ पु॰

६ त॰। फलानां कर्मफलानां मुखदुःखादीनां भोगे अनुभवे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभोग¦ m. (-गः)
1. Receipt or enjoyment of consequences.
2. Possess- ion of rent or profit, usufruct. E. फल and भोग enjoyment.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभोग/ फल--भोग m. enjoyment of consequences

फलभोग/ फल--भोग m. possession of rent or profit , usufruct W.

"https://sa.wiktionary.org/w/index.php?title=फलभोग&oldid=376735" इत्यस्माद् प्रतिप्राप्तम्