यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभोगिन्¦ mfn. (-गी-गिनी-गि) Who receives the profits, consequences, &c. E. फल and भोगिन् who enjoyes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलभोगिन्/ फल--भोगिन् mfn. enjoying fruits or -consconsequences , receiving profits ib.

"https://sa.wiktionary.org/w/index.php?title=फलभोगिन्&oldid=376740" इत्यस्माद् प्रतिप्राप्तम्