यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलयोग¦ पु॰

६ त॰। फलसम्बन्धे नाटकाङ्गकार्यस्य अवस्था
“सावस्था फलयोगः स्याद् यः समग्रफलागमः सा॰ द॰लक्षिते

२ अवस्थाभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलयोग¦ m. (-गः)
1. The attainment of an object.
2. Remuneration, wages.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलयोग/ फल--योग m. the attainment of an object Mudr. Sa1h.

फलयोग/ फल--योग m. remuneration , reward MBh. R.

"https://sa.wiktionary.org/w/index.php?title=फलयोग&oldid=376810" इत्यस्माद् प्रतिप्राप्तम्