यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फललक्षणा, स्त्री, (फलहेतुका लक्षणा ।) प्रयो- जनवती लक्षणा । यथा, साहित्यदर्पणे । “व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ।”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फललक्षणा¦ स्त्री फलहेतुका लक्षणा। प्रयोजनहेतुकायांलक्षणायाम्
“व्यङ्ग्यस्य गूढागूढत्वाद्विधा स्युः फलल-क्षणाः” सा॰ द॰।

"https://sa.wiktionary.org/w/index.php?title=फललक्षणा&oldid=376834" इत्यस्माद् प्रतिप्राप्तम्