यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवान्, [त्] त्रि, (फलमस्यास्तीति । फल + मतुप् । मस्य वः ।) फलयुक्तवृक्षः । तत्पर्य्यायः । फलिनः २ फली ३ । इत्यमरः ॥ फलितः ४ । इति राजनिर्घण्टः ॥ (यथा, मनुः । १ । ४७ । “अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवत् वि।

फलसहितवृक्षः

समानार्थक:फलवत्,फलिन्,फली

2।4।7।1।4

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवत्¦ त्रि॰ फल + अस्तर्थे मतुप् षस्य वः।

१ फलयुते पुरुषे

२ तत्साधने यागादौ च
“फलवत्सन्निधावफलं तद्रङ्गमितिन्यायः।

३ फलयुते वृक्षे पु॰ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवत्¦ mfn. (-वान्-वती-वत्)
1. Bearing fruit.
2. Yielding results or con- sequences. E. फल fruit and मतुप् poss. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवत् [phalavat], a.

Fruitful, fruit-bearing; अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः Ms.1.47.

Producing or yielding results, successful, profitable.

Containing the result or end of a plot. -m. A fruit-tree. -ती The plant called प्रियङ्गु.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवत्/ फल--वत् mfn. ( फल-)fruit-bearing , fructiferous , covered or laden with fruits AV. VS. Gr2S. etc.

फलवत्/ फल--वत् mfn. yielding results , successful , profitable , advantageous AV. A1past. Hit. (641857.1 -ताf. Jaim. Mcar. ; 641857.15 -त्वn. ChUp. , S3am2k. ; Sa1h. )

फलवत्/ फल--वत् mfn. having profit or advantage Vop.

फलवत्/ फल--वत् mfn. (in dram. ) containing the result or end of a plot Sa1h.

"https://sa.wiktionary.org/w/index.php?title=फलवत्&oldid=376844" इत्यस्माद् प्रतिप्राप्तम्