यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवृक्षकः, पुं, (फलप्रधानो वृज्ञः । संज्ञायां कन् ।) पनसः । इति राजनिर्घण्टः ॥ (पनसशब्देऽस्य विशेषो व्याख्यातः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवृक्षक¦ पु॰ फलप्रधानो वृक्षः संज्ञायां कन्। पनसवृक्षेराजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवृक्षक/ फल--वृक्षक m. the bread-fruit tree L.

"https://sa.wiktionary.org/w/index.php?title=फलवृक्षक&oldid=376901" इत्यस्माद् प्रतिप्राप्तम्