यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलिः, पुं, (फल + इन् ।) मत्स्यविशेषः । फलुइ इति भाषा । अस्य गुणाः । स्वादुत्वम् । गुरू- त्वम् । स्निग्धत्वम् । बलकारित्वम् । शुक्रबर्द्धन- त्वञ्च । इति राजवल्लभः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलि¦ पु॰ फल--इन्। (फलुइ) मत्स्यभेदे रायमु॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलि¦ m. (-लिः) A kind of fish. “फलुइ” |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलिः [phaliḥ], m.

A kind of fish.

A bowl or cup.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलि m. a kind of fish(= फलकिन्) L.

फलि m. a bowl or cup , S3i1l.

"https://sa.wiktionary.org/w/index.php?title=फलि&oldid=377273" इत्यस्माद् प्रतिप्राप्तम्