यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुनः, पुं, (फलति निष्पादयतीति । फल् + “फलेर्गुक् च ।” उणा० ३ । ५६ । इति उनन् ततो गुक् । ततः प्रज्ञाद्यण् । यद्वा फल्गुन्यां फल्गुनीनक्षत्रे जातः फल्गुनः । स एव । अण् एतन्निरुक्तिर्यथा, महाभारते । ४ । ४२ । १६ । “उत्तराभ्याञ्च पूर्ब्बाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः ॥”) गुडाकेशः । नदीजवृक्षः । अर्ज्जुनवृक्षः । तपस्य मासः ॥ यथा, -- “फाल्गुनस्तु गुडाकेशे नदीजार्ज्जुनभूरुहे । तपस्यसंज्ञे मासे तत्पूर्णिमायान्तु फाल्गुनी ॥” इति दन्त्यनान्तवर्गे मेदिनी ॥ अतएव । “फाल्गुने गगने फेने णत्वमिच्छन्ति वर्व्वराः ।” इति कारिका समूलिका । अत्र अणत्वमिच्छ- न्तीति अकारप्रश्लेषो भ्रान्तानाम् ॥ * ॥ (फाल्गुनी पौर्णमासी अस्मिन्निनि । “विभाषा फल्गुनीश्रवणकार्त्तिकीचैत्रिभ्यः ।” ४ । २ । २३ । इति पक्षे अण् ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुन पुं।

फाल्गुनमासः

समानार्थक:फाल्गुन,तपस्य,फाल्गुनिक

1।4।15।1।6

पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने। स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुन¦ पु॰ फल्गुनीयुक्ता पौर्णमासी अण् सा यत्र मासेजेवे वर्षे अर्द्धमासे वा अण्। चैत्रावधिके द्वादशे

१ स्वनामख्याते मासभेदे

२ तादृशे पक्षे

३ जैवे बर्षभेदेच कार्त्तिकशब्दे

१९

४९ पृ॰ दृश्यम्।
“अन्त्योपान्त्यौत्रिभौ ज्ञेयौ फाल्गुश्च त्रिभोमत” इत्युक्तेः पौर्णमास्यांफाल्गुनीरूपनक्षत्रत्रययोगात् तथात्वम्। स च मासःत्रिविधः मुख्यगौणचान्द्रसौरभेदात् तत्र कुम्भस्थरम्यरष्यशुक्लप्रतिपदादिदर्शान्तो मुखचान्द्रः। तथाभूतकृष्णप्रतिपदा-दिषौर्णमाण्डन्तो गौणः, कुम्भस्थरविकः सौरः, इति। अयञ्चशब्दः द{??}नान्ते मेदिनिकोषे पठितः। फाल्गुने गगनेफेने णत्वमिच्छन्ति वर्वराः” कारिकायाम् अणत्वमिति-कल्पनं मेदिनिविरोघान् प्रामादिकमेव।

४ तत्पौर्ण-मास्यां स्त्री ङीप्।

५ अर्जुनाख्ये पाण्डवे तन्नामकत्वेकारणम् भा॰ वि॰

४४ अ॰ उक्तं यथा
“उत्तराभ्या कल्गु-नीभ्यां नक्षत्राभ्यामहं दिवा। जातो हिमवतः पृष्ठेतेन मां फाल्गुनं विदुः”।

६ अर्जुनवृक्षे पु॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुन¦ m. (-नः)
1. A name of ARJUN4A.
2. A sort of tree, (Pentaptera Arjuna.)
3. A month, commonly called by the name Pha4lguna, (February-March.) f. (-नी)
1. Day of full moon on the month of Ph4alguna, on which Holi or great vernal festival of the Hindus is celebrated.
2. A name common to the eleventh and twelfth lunar asterisms, distinguished by the epithets first and last, or पूर्व्व and उत्तरफाल्गुनीः see पूर्व्वफाल्गुनी &c. [Page511-b+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुनः [phālgunḥ], 1 N. of a Hindu month (corresponding to February-March).

An epithet of Arjuna; Mb. thus explains the epithet: उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्या- महं दिवा । जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः ॥

N. of a tree, also called अर्जुन.

Comp. अनुजः the month Chaitra.

the vernal season; (वसन्तकाल).

an epithet of नकुल and सहदेव.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाल्गुन mf( ई)n. relating to the नक्षत्रफल्गुनीS3Br. S3rS.

फाल्गुन mf( ई)n. born under the -N नक्षत्र-Ph फल्गुनीPa1n2. 4-3 , 34 ( v.l. )

फाल्गुन m. (with or scil. मास)the month during which the full moon stands in the -N नक्षत्र-Ph फल्गुनी(February-March) Mn. MBh.

फाल्गुन m. N. of अर्जुन(= फल्गुन) MBh. Hariv.

फाल्गुन m. Terminalia Arjuna(= नदी-ज) L.

फाल्गुन n. a species of grass used as a substitute for the सोमplant (and also called अर्जुनानी) S3Br. TBr. A1s3vS3r.

फाल्गुन n. N. of a place of pilgrimage BhP.

फाल्गुन etc. See. col. 1.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PHĀLGUNA : A month (March). It is so called because the phalgunīnakṣatra yoga occurs in that month. He who gives away as gift his meal for a time of the day will become more loved by his wife. Not only that, the Purāṇas declare that such a man would attain Candraloka. (Chapter 109, Anuśāsana Parva).


_______________________________
*10th word in left half of page 588 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=फाल्गुन&oldid=433502" इत्यस्माद् प्रतिप्राप्तम्