यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनिलम्, क्ली, (फेनोऽस्त्यस्येति । फेन + “फेना- दिलच्च ।” ५ । २ । ९९ । इति इलच् ।) कोलि- फलम् । (अस्य पर्य्यायो यथा, -- “पुंसि स्त्रियाञ्च कर्क्कन्धुर्वदरी कोलमित्यपि । फेनिलं कुवलं घोठा सौवीरं वदरं महत् । अजप्रिया कुहा कोली विषमो भयकण्टका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मदनफलम् । सफेने, त्रि । इति मेदिनी ॥ (यथा, महाभारते । १ । १५३ । १० । “उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥”)

फेनिलः, पुं, (फेन + इलच् ।) अरिष्टवृक्षः । इत्यमरः । २ । ४ । ३१ ॥ हारिठा इति ख्यातः ॥ (अस्य पर्य्यायो यथा, -- “अरिष्टकस्तु माङ्गल्यः कृष्णवर्णोऽर्थसाधनः । रक्तबीजः पीतफेनः फेनिलो गर्भपातबः ॥” इति मावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वदरवृक्षः । इति राजनिर्घण्टः ॥ (स्त्रियां टाप् । जलब्राह्मी । यथा, मुश्रुते उत्तरतन्त्रे ३९ अध्याये । “अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनिल पुं।

अरिष्टः-रीढा

समानार्थक:अरिष्ट,फेनिल

2।4।31।2।3

शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः। रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

फेनिल पुं।

बदरीफलम्

समानार्थक:कोल,कुवल,फेनिल,सौवीर,बदर,घोण्टा

2।4।36।2।6

श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः। कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनिल¦ mfn. (-लः-ला-लं) Frothy, foamy. m. (-लः) The soap plant, (Sapin- dus destergens, Rox.) n. (-लं)
1. The fruit of the jujube.
2. The fruit of the Vangueria spinosa. E. फेन froth or foam, इलच् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनिल mf( आ)n. foamy , frothy , spumous MBh. Ka1v. etc.

फेनिल m. a kind of tree , Va1sav.

फेनिल m. Zizyphus Jujuba Bhpr.

फेनिल m. Sapindus Detergens L.

फेनिल m. Hingcha Repens L.

फेनिल m. = सर्पा-क्षीL.

फेनिल n. the fruit of -SapSepindus -DDetergens or of -ZizZizyphus -JJujuba or of मदनL.

"https://sa.wiktionary.org/w/index.php?title=फेनिल&oldid=378613" इत्यस्माद् प्रतिप्राप्तम्